\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 9 एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना . दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् .. 1..\\ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् . यौवराज्येन भरतं क्षिप्रमेवाभिषेचये .. 2..\\ इदं त्विदानीं सम्पश्य केनोपायेन मन्थरे . भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन .. 3..\\ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी . रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् .. 4..\\ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे . यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् .. 5..\\ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी . किं चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् .. 6..\\ कथय त्वं ममोपायं केनोपायेन मन्थरे . भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन .. 7..\\ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी . रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् .. 8..\\ तव देवासुरे युद्धे सह राजर्षिभिः पतिः . अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् .. 9..\\ दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रति . वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः .. 10..\\ स शम्बर इति ख्यातः शतमायो महासुरः . ददौ शक्रस्य सङ्ग्रामं देवसङ्घैरनिर्जितः .. 11..\\ तस्मिन्महति सङ्ग्रामे राजा दशरथस्तदा . अपवाह्य त्वया देवि सङ्ग्रामान्नष्टचेतनः .. 12..\\ तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया . तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने .. 13..\\ स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ . गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना . अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा .. 14..\\ तौ वरौ याच भर्तारं भरतस्याभिषेचनम् . प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश .. 15..\\ क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते . शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी . मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः .. 16..\\ दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः . त्वत्कृते च महाराजो विशेदपि हुताशनम् .. 17..\\ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् . तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् .. 18..\\ न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः . मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः .. 19..\\ मणिमुक्तासुवर्णानि रत्नानि विविधानि च . दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः .. 20..\\ यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात् . तौ स्मारय महाभागे सोऽर्थो मा त्वाम् अतिक्रमेत् .. 21..\\ यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः . व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् .. 22..\\ रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च . भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः .. 23..\\ एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति . भरतश्च हतामित्रस्तव राजा भविष्यति .. 24..\\ येन कालेन रामश्च वनात्प्रत्यागमिष्यति . तेन कालेन पुत्रस्ते कृतमूलो भविष्यति . सङ्गृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् .. 25..\\ प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा . रामाभिषेकसङ्कल्पान्निगृह्य विनिवर्तय .. 26..\\ अनर्थमर्थरूपेण ग्राहिता सा ततस्तया . हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् .. 27..\\ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् . पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये .. 28..\\ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी . नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम् .. 29..\\ सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः . त्वं पद्ममिव वातेन संनता प्रियदर्शना .. 30..\\ उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम् . अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम् .. 31..\\ जघनं तव निर्घुष्टं रशनादामशोभितम् . जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ .. 32..\\ त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि . अग्रतो मम गच्छन्ती राजहंसीव राजसे .. 33..\\ तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् . मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते .. 34..\\ अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् . अभिषिक्ते च भरते राघवे च वनं गते .. 35..\\ जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि . लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु .. 36..\\ मुखे च तिलकं चित्रं जातरूपमयं शुभम् . कारयिष्यामि ते कुब्जे शुभान्याभरणानि च .. 37..\\ परिधाय शुभे वस्त्रे देवदेव चरिष्यसि . चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना . गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् .. 38..\\ तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः . पादौ परिचरिष्यन्ति यथैव त्वं सदा मम .. 39..\\ इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् . शयानां शयने शुभ्रे वेद्यामग्निशिखाम् इव .. 40..\\ गतोदके सेतुबन्धो न कल्याणि विधीयते . उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय .. 41..\\ तथा प्रोत्साहिता देवी गत्वा मन्थरया सह . क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता .. 42..\\ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना . अवमुच्य वरार्हाणि शुभान्याभरणानि च .. 43..\\ ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता . संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् .. 44..\\ इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि . वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् .. 45..\\ अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी . असंवृतामास्तरणेन मेदिनीं तदाधिशिश्ये पतितेव किन्नरी .. 46..\\ उदीर्णसंरम्भतमोवृतानना तथावमुक्तोत्तममाल्यभूषणा . नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका .. 47..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}