\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 91 सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् . रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् .. 1..\\ किमत्र धनुषा कार्यमसिना वा सचर्मणा . महेष्वासे महाप्राज्ञे भरते स्वयमागते .. 2..\\ प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति . अस्मासु मनसाप्येष नाहितं किं चिदाचरेत् .. 3..\\ विप्रियं कृतपूर्वं ते भरतेन कदा न किम् . ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे .. 4..\\ न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः . अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते .. 5..\\ कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि . भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः .. 6..\\ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे . वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् .. 7..\\ उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः . राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति .. 8..\\ तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः . लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया .. 9..\\ व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह . एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः .. 10..\\ वनवासमनुध्याय गृहाय प्रतिनेष्यति . इमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम् .. 11..\\ एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ . वायुवेगसमौ वीर जवनौ तुरगोत्तमौ .. 12..\\ स एष सुमहाकायः कम्पते वाहिनीमुखे . नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः .. 13..\\ अवतीर्य तु सालाग्रात्तस्मात्स समितिञ्जयः . लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः .. 14..\\ भरतेनाथ सन्दिष्टा संमर्दो न भवेदिति . समन्तात्तस्य शैलस्य सेनावासमकल्पयत् .. 15..\\ अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा . पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला .. 16..\\ सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम् . प्रसादनार्थं रघुनन्दनस्य विरोचते नीतिमता प्रणीता .. 17..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}