\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 93 निविष्टायां तु सेनायामुत्सुको भरतस्तदा . जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् .. 1..\\ ऋषिं वसिष्ठं सन्दिश्य मातॄर्मे शीघ्रमानय . इति तरितमग्रे स जागम गुरुवत्सलः .. 2..\\ सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत . रामदार्शनजस्तर्षो भरतस्येव तस्य च .. 3..\\ गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् . भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह .. 4..\\ शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा . काष्टानि चावभग्नानि पुष्पाण्यवचितानि च .. 5..\\ ददर्श च वने तस्मिन्महतः सञ्चयान्कृतान् . मृगाणां महिषाणां च करीषैः शीतकारणात् .. 6..\\ गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा . शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः .. 7..\\ मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् . नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः .. 8..\\ उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् . अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता .. 9..\\ इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् . शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् .. 10..\\ यमेवाधातुमिच्छन्ति तापसाः सततं वने . तस्यासौ दृश्यते धूमः सङ्कुलः कृष्टवर्त्मनः .. 11..\\ अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् . आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् .. 12..\\ अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः . मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् .. 13..\\ जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः . जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम् .. 14..\\ मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः . सरान्कामान्परित्यज्य वने वसति राघवः .. 15..\\ इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् . रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः .. 16..\\ एवं स विलपंस्तस्मिन्वने दशरथात्मजः . ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् .. 17..\\ सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् . विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे .. 18..\\ शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः . रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः .. 19..\\ अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः . शोभितां दीप्तवदनैः सर्पैर्भोगवतीम् इव .. 20..\\ महारजतवासोभ्यामसिभ्यां च विराजिताम् . रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् .. 21..\\ गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः . अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहाम् इव .. 22..\\ प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् . ददर्श भरतस्तत्र पुण्यां रामनिवेशने .. 23..\\ निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् . उटजे राममासीनां जटामण्डलधारिणम् .. 24..\\ तं तु कृष्णाजिनधरं चीरवल्कलवाससं . ददर्श राममासीनमभितः पावकोपमम् .. 25..\\ सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् . पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् .. 26..\\ उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् . स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च .. 27..\\ तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः . अभ्यधावत धर्मात्मा भरतः कैकयीसुतः .. 28..\\ दृष्ट्वा च विललापार्तो बाष्पसन्दिग्धया गिरा . अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत् .. 29..\\ यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् . वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः .. 30..\\ वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः . मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् .. 31..\\ अधारयद्यो विविधाश्चित्राः सुमनसस्तदा . सोऽयं जटाभारमिमं सहते राघवः कथम् .. 32..\\ यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः . शरीर क्लेशसम्भूतं स धर्मं परिमार्गते .. 33..\\ चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् . मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते .. 34..\\ मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः . धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् .. 35..\\ इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः . पादावप्राप्य रामस्य पपात भरतो रुदन् .. 36..\\ दुःखाभितप्तो भरतो राजपुत्रो महाबलः . उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किं चन .. 37..\\ बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् . आर्येत्येवाभिसङ्क्रुश्य व्याहर्तुं नाशकत्ततः .. 38..\\ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् . तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत् .. 39..\\ ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये . दिवाकरश्चैव निशाकरश् च यथाम्बरे शुक्रबृहस्पतिभ्याम् .. 40..\\ तान्पार्थिवान्वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये . वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्य् अश्रूण्यमुञ्चन्प्रविहाय हर्षम् .. 41..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}