\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 95 रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह . किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति .. 1..\\ शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ . ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः .. 2..\\ स समृद्धां मया सार्धमयोध्यां गच्छ राघव . अभिषेचय चात्मानं कुलस्यास्य भवाय नः .. 3..\\ राजानं मानुषं प्राहुर्देवत्वे संमतो मम . यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् .. 4..\\ केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते . दिवमार्य गतो राजा यायजूकः सतां मतः .. 5..\\ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः . अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ .. 6..\\ प्रियेण किल दत्तं हि पितृलोकेषु राघव . अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः .. 7..\\ तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् . राघवो भरतेनोक्तां बभूव गतचेतनः .. 8..\\ वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः . प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः . वने परशुना कृत्तस्तथा भुवि पपात ह .. 9..\\ तथा हि पतितं रामं जगत्यां जगतीपतिम् . कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् .. 10..\\ भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् . रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै .. 11..\\ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् . उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् .. 12..\\ किं नु तस्य मया कार्यं दुर्जातेन महात्मना . यो मृतो मम शोकेन न मया चापि संस्कृतः .. 13..\\ अहो भरत सिद्धार्थो येन राजा त्वयानघ . शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः .. 14..\\ निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम् . निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे .. 15..\\ समाप्तवनवासं मामयोध्यायां परन्तप . को नु शासिष्यति पुनस्ताते लोकान्तरं गते .. 16..\\ पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् . वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् .. 17..\\ एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः . उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् .. 18..\\ सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण . भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् .. 19..\\ सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् . उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः .. 20..\\ आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् . जलक्रियार्थं तातस्य गमिष्यामि महात्मनः .. 21..\\ सीता पुरस्ताद्व्रजतु त्वमेनाम् अभितो व्रज . अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा .. 22..\\ ततो नित्यानुगस्तेषां विदितात्मा महामतिः . मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान् .. 23..\\ सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् . अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् .. 24..\\ ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः . नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् .. 25..\\ शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् . सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति .. 26..\\ प्रगृह्य च महीपालो जलपूरितमञ्जलिम् . दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् .. 27..\\ एतत्ते राजशार्दूल विमलं तोयमक्षयम् . पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु .. 28..\\ ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः . पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह .. 29..\\ ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे . न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत् .. 30..\\ इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम् . यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः .. 31..\\ ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् . आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् .. 32..\\ ततः पर्णकुटीद्वारमासाद्य जगतीपतिः . परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ .. 33..\\ तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ . भ्रातॄणां सह वैदेह्या सिंहानां नर्दताम् इव .. 34..\\ विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः . अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् . तेषामेव महाञ्शब्दः शोचतां पितरं मृतम् .. 35..\\ अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् . अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः .. 36..\\ हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः . सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः .. 37..\\ अचिरप्रोषितं रामं चिरविप्रोषितं यथा . द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् .. 38..\\ भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम् . ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः .. 39..\\ सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता . मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे .. 40..\\ तेन वित्रासिता नागाः करेणुपरिवारिताः . आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः .. 41..\\ वराहमृगसिंहाश्च महिषाः सर्क्षवानराः . व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह .. 42..\\ रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः . तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः .. 43..\\ तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् . मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा .. 44..\\ तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् . पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः .. 45..\\ स तत्र कांश्चित्परिषस्वजे नरान् नराश्च के चित्तु तमभ्यवादयन् . चकार सर्वान्सवयस्यबान्धवान् यथार्हमासाद्य तदा नृपात्मजः .. 46..\\ ततः स तेषां रुदतां महात्मनां भुवं च खं चानुविनादयन्स्वनः . गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमो vishushruve .. 47..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}