\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 96 वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च . अभिचक्राम तं देशं रामदर्शनतर्षितः .. 1..\\ राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति . ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् .. 2..\\ कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता . सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः .. 3..\\ इदं तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम् . वने प्राक्केवलं तीर्थं ये ते निर्विषयी कृताः .. 4..\\ इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः . स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् .. 5..\\ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले . पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना .. 6..\\ तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा . उवाच देवी कौसल्या सर्वा दशरथस्त्रियः .. 7..\\ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः . राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि .. 8..\\ तस्य देवसमानस्य पार्थिवस्य महात्मनः . नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् .. 9..\\ चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि . कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः .. 10..\\ अतो दुःखतरं लोके न किं चित्प्रतिभाति मा . यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् .. 11..\\ रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे . कथं दुःखेन हृदयं न स्फोटति सहस्रधा .. 12..\\ एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा . ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम् .. 13..\\ सर्वभोगैः परित्यक्तं राम सम्प्रेक्ष्य मातरः . आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः .. 14..\\ तासां रामः समुत्थाय जग्राह चरणाञ्शुभान् . मातॄणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः .. 15..\\ ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः . प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः .. 16..\\ सौमित्रिरपि ताः सर्वा मातॄह्सम्प्रेक्ष्य दुःखितः . अभ्यवादयतासक्तं शनै रामादनन्तरम् .. 17..\\ यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः . वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे .. 18..\\ सीतापि चरणांस्तासामुपसङ्गृह्य दुःखिता . श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता .. 19..\\ तां परिष्वज्य दुःखार्तां माता दुहितरं यथा . वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् .. 20..\\ विदेहराजस्य सुता स्नुषा दशरथस्य च . रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने .. 21..\\ पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् . काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः .. 22..\\ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् . भृशं मनसि वैदेहि व्यसनारणिसम्भवः .. 23..\\ ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः . पादावासाद्य जग्राह वसिष्ठस्य स राघवः .. 24..\\ पुरोहितस्याग्निसमस्य तस्य वै बृहस्पतेरिन्द्र इवामराधिपः . प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः .. 25..\\ ततो जघन्यं सहितैः स मन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः . जनेन धर्मज्ञतमेन धर्मवान् उपोपविष्टो भरतस्तदाग्रजम् .. 26..\\ उपोपविष्टस्तु तदा स वीर्यवांस् तपस्विवेषेण समीक्ष्य राघवम् . श्रिया ज्वलन्तं भरतः कृताञ्जलिर् यथा महेन्द्रः प्रयतः प्रजापतिम् .. 27..\\ किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति . इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा .. 28..\\ स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः . वृताः सुहृद्भिश् च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयोऽग्नयः .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}