\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 97 तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् . लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे .. 1..\\ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया . यस्मात्त्वमागतो देशमिमं चीरजटाजिनी .. 2..\\ यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः . हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि .. 3..\\ इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना . प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् .. 4..\\ आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् . गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः .. 5..\\ स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप . चकार सुमहत्पापमिदमात्मयशोहरम् .. 6..\\ सा राज्यफलमप्राप्य विधवा शोककर्शिता . पतिष्यति महाघोरे निरये जननी मम .. 7..\\ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि . अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव .. 8..\\ इमाः प्रकृतयः सर्वा विधवा मातुरश्च याः . त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि .. 9..\\ तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद . राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु .. 10..\\ भवत्वविधवा भूमिः समग्रा पतिना त्वया . शशिना विमलेनेव शारदी रजनी यथा .. 11..\\ एभिश्च सचिवैः सार्धं शिरसा याचितो मया . भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि .. 12..\\ तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् . पूजितं पुरुषव्याघ्र नातिक्रमितुमुत्सहे .. 13..\\ एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः . रामस्य शिरसा पादौ जग्राह भरतः पुनः .. 14..\\ तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः . भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् .. 15..\\ कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः . राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः .. 16..\\ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन . न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि .. 17..\\ यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृते . तावद्धर्मभृतां श्रेष्ठ जनन्याम् अपि गौरवम् .. 18..\\ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव . माता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे .. 19..\\ त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् . वस्तव्यं दण्डकारण्ये मया वल्कलवाससा .. 20..\\ एवं कृत्वा महाराजो विभागं लोकसंनिधौ . व्यादिश्य च महातेजा दिवं दशरथो गतः .. 21..\\ स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव . पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि .. 22..\\ चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः . उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना .. 23..\\ यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः . तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमव्ययम् .. 24..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}