\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{1}## ##\begin{center}## \section{ayodhyaakaaNDa} ##\end{center}## \medskip 98 ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः . शोचतामेव रजनी दुःखेन व्यत्यवर्तत .. 1..\\ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः . मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् .. 2..\\ तूष्णीं ते समुपासीना न कश्चित्किं चिदब्रवीत् . भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत् .. 3..\\ सान्त्विता मामिका माता दत्तं राज्यमिदं मम . तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् .. 4..\\ महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे . दुरावारं त्वदन्येन राज्यखण्डमिदं महत् .. 5..\\ गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः . अनुगन्तुं न शक्तिर्मे गतिं तव महीपते .. 6..\\ सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते . राम तेन तु दुर्जीवं यः परानुपजीवति .. 7..\\ यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः . ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः .. 8..\\ स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् . स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः .. 9..\\ एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि . यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि .. 10..\\ श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः . प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् .. 11..\\ तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः . अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः .. 12..\\ तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः . भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः .. 13..\\ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् . रामः कृतात्मा भरतं समाश्वासयदात्मवान् .. 14..\\ नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः . इतश्चेतरतश्चैनं कृतान्तः परिकर्षति .. 15..\\ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः . संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् .. 16..\\ यथा फलानं पक्वानां नान्यत्र पतनाद्भयम् . एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् .. 17..\\ यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति . तथावसीदन्ति नरा जरामृत्युवशं गताः .. 18..\\ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनाम् इह . आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः .. 19..\\ आत्मानमनुशोच त्वं किमन्यमनुशोचसि . आयुस्ते हीयते यस्य स्थितस्य च गतस्य च .. 20..\\ सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति . गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते .. 21..\\ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः . जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् .. 22..\\ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ . आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् .. 23..\\ हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् . ऋतूनां परिवर्तेन प्राणिनां प्राणसङ्क्षयः .. 24..\\ यथा काष्ठं च काष्ठं च समेयातां महार्णवे . समेत्य च व्यपेयातां कालमासाद्य कं चन .. 25..\\ एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च . समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः .. 26..\\ नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते . तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः .. 27..\\ यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः . अहमप्यागमिष्यामि पृष्ठतो भवताम् इति .. 28..\\ एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः . तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः .. 29..\\ वयसः पतमानस्य स्रोतसो वानिवर्तिनः . आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः .. 30..\\ धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः . धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः .. 31..\\ भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् . अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः .. 32..\\ इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् . उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः .. 33..\\ स जीर्णं मानुषं देहं परित्यज्य पिता हि नः . दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् .. 34..\\ तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति . त्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः .. 35..\\ एते बहुविधाः शोका विलाप रुदिते तथा . वर्जनीया हि धीरेण सर्वावस्थासु धीमता .. 36..\\ स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् . तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर .. 37..\\ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा . तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् .. 38..\\ न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम . तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता .. 39..\\ एवमुक्त्वा तु विरते रामे वचनमर्थवत् . उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः .. 40..\\ को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम . न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् .. 41..\\ संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् . यथा मृतस्तथा जीवन्यथासति तथा सति .. 42..\\ यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः . स एवं व्यसनं प्राप्य न विषीदितुमर्हति .. 43..\\ अमरोपमसत्त्वस्त्वं महात्मा सत्यसङ्गरः . सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव .. 44..\\ न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् . अविषह्यतमं दुःखमासादयितुमर्हति .. 45..\\ प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् . क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम .. 46..\\ धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् . हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् .. 47..\\ कथं दशरथाज्जातः शुद्धाभिजनकर्मणः . जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् .. 48..\\ गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च . तातं न परिगर्हेयं दैवतं चेति संसदि .. 49..\\ को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् . स्त्रियाः प्रियचिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित् .. 50..\\ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः . राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता .. 51..\\ साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् . तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् .. 52..\\ पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते . तदपत्यं मतं लोके विपरीतमतोऽन्यथा .. 53..\\ तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः . अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम् .. 54..\\ कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः . पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान् .. 55..\\ क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् . ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति .. 56..\\ अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि . धर्मेण चतुरो वर्णान्पालयन्क्लेशमाप्नुहि .. 57..\\ चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् . आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि .. 58..\\ श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् . स कथं पालयिष्यामि भूमिं भवति तिष्ठति .. 59..\\ हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् . भवता च विना भूतो न वर्तयितुमुत्सहे .. 60..\\ इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम् . अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः .. 61..\\ इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः . ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः .. 62..\\ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज . विजित्य तरसा लोकान्मरुद्भिरिव वासवः .. 63..\\ ऋणानि त्रीण्यपाकुर्वन्दुर्हृदः साधु निर्दहन् . सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम् .. 64..\\ अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने . अद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश .. 65..\\ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ . अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् .. 66..\\ शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि . बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः .. 67..\\ अथ वा पृष्ठतः कृत्वा वनमेव भवानितः . गमिष्यति गमिष्यामि भवता सार्धमप्यहम् .. 68..\\ तथापि रामो भरतेन ताम्यत प्रसाद्यमानः शिरसा महीपतिः . न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने प्रतिष्ठितः .. 69..\\ तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः . न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः .. 70..\\ तमृत्विजो नैगमयूथवल्लभास् तथा विसंज्ञाश्रुकलाश्च मातरः . तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे saha .. 71..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}