\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 10 ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् . अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया .. 1..\\ दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः . अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः .. 2..\\ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् . छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् .. 3..\\ त्वमेव राजा मानार्हः सदा चाहं यथापुरा . न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् .. 4..\\ मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण . याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः .. 5..\\ बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः . राजभावे नियुक्तोऽहं शून्यदेशजिगीषया .. 6..\\ स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः . धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह .. 7..\\ प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् . मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् .. 8..\\ विदितं वो यथा रात्रौ मायावी स महासुरः . मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः .. 9..\\ तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् . अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः .. 10..\\ स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः . प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां तमनुद्रुतौ . अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम् .. 11..\\ तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् . अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः .. 12..\\ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् . बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् .. 13..\\ स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् . तं च मे मार्गमाणस्य गतः संवत्सरस्तदा .. 14..\\ स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः . निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह .. 15..\\ तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् . पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले .. 16..\\ सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् . निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् .. 17..\\ विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः . यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः .. 18..\\ पादप्रहारैस्तु मया बहुशस्तद्विदारितम् . ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः .. 19..\\ तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः . सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् .. 20..\\ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः . तदा निर्वासयामास वाली विगतसाध्वसः .. 21..\\ तेनाहमपविद्धश्च हृतदारश्च राघव . तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा .. 22..\\ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः . प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे .. 23..\\ एतत्ते सर्वमाख्यातं वैरानुकथनं महत् . अनागसा मया प्राप्तं व्यसनं पश्य राघव .. 24..\\ वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर . कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् .. 25..\\ एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् . वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव .. 26..\\ अमोघाः सूर्यसङ्काशा ममेमे निशिताः शराः . तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः .. 27..\\ यावत्तं न हि पश्येयं तव भार्यापहारिणम् . तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः .. 28..\\ आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे . त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}