\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 11 रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् . सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च .. 1..\\ असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः . त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः .. 2..\\ वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या . तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् .. 3..\\ समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् . क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः .. 4..\\ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि . ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् .. 5..\\ बहवः सारवन्तश्च वनेषु विविधा द्रुमाः . वालिना तरसा भग्ना बलं प्रथयतात्मनः .. 6..\\ महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः . बलं नागसहस्रस्य धारयामास वीर्यवान् .. 7..\\ वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः . जगाम स महाकायः समुद्रं सरितां पतिम् .. 8..\\ ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम् . मम युद्धं प्रयच्छेति तमुवाच महार्णवम् .. 9..\\ ततः समुद्रो धर्मात्मा समुत्थाय महाबलः . अब्रवीद्वचनं राजन्नसुरं कालचोदितम् .. 10..\\ समर्थो नास्मि ते दातुं युद्धं युद्धविशारद . श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति .. 11..\\ शैलराजो महारण्ये तपस्विशरणं परम् . शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः .. 12..\\ गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः . स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे .. 13..\\ तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः . हिमवद्वनमागच्छच्छरश्चापादिव च्युतः .. 14..\\ ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः . चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च .. 15..\\ ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः . हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः .. 16..\\ क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल . रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् .. 17..\\ तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः . उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः .. 18..\\ यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः . तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः .. 19..\\ हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः . अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् .. 20..\\ वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः . अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम् .. 21..\\ स समर्थो महाप्राज्ञस्तव युद्धविशारदः . द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः .. 22..\\ तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि . स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि .. 23..\\ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः . जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा .. 24..\\ धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः . प्रावृषीव महामेघस्तोयपूर्णो नभस्तले .. 25..\\ ततस्तु द्वारमागम्य किष्किन्धाया महाबलः . ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा .. 26..\\ समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः . विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा .. 27..\\ अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः . निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः .. 28..\\ मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् . हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् .. 29..\\ किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि . दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल .. 30..\\ तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः . उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः .. 31..\\ न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि . मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् .. 32..\\ अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम् . गृह्यतामुदयः स्वैरं कामभोगेषु वानर .. 33..\\ यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् . हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् .. 34..\\ स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् . विसृज्य ताः स्त्रियः सर्वास्तारा prabhi.DtikAstadA .. 35..\\ मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे . मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम् .. 36..\\ तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चनीम् . पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत .. 37..\\ विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् . वाली व्यापातयां चक्रे ननर्द च महास्वनम् .. 38..\\ युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा . श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः . पपात च महाकायः क्षितौ पञ्चत्वमागतः .. 39..\\ तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् . चिक्षेप वेगवान्वाली वेगेनैकेन योजनम् .. 40..\\ तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः . प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति .. 41..\\ तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः . उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति . इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् .. 42..\\ स महर्षिं समासाद्य याचते स्म कृताञ्जलिः .. 43..\\ ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् . प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर .. 44..\\ तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् . विचरामि सहामात्यो विषादेन विवर्जितः .. 45..\\ एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते . वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् .. 46..\\ इमे च विपुलाः सालाः सप्त शाखावलम्बिनः . यत्रैकं घटते वाली निष्पत्रयितुमोजसा .. 47..\\ एतदस्यासमं वीर्यं मया राम प्रकाशितम् . कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप .. 48..\\ यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः . जानीयां त्वां महाबाहो समर्थं वालिनो वधे .. 49..\\ तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः . राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया . तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् .. 50..\\ क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् . लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् .. 51..\\ आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे . लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव . नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् .. 52..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}