\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 12 etachcha वचनं श्रुत्वा सुग्रीवेण सुभाषितम् . प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् .. 1..\\ स गृहीत्वा धनुर्घोरं शरमेकं च मानदः . सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः .. 2..\\ स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः . भित्त्वा सालान्गिरिप्रस्थे सप्त भूमिं विवेश ह .. 3..\\ प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः . निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह .. 4..\\ तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः . रामस्य शरवेगेन विस्मयं परमं गतः .. 5..\\ स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः . सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः .. 6..\\ इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः . रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् .. 7..\\ सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ . समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो .. 8..\\ येन सप्त महासाला गिरिर्भूमिश्च दारिताः . बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः .. 9..\\ अद्य मे विगतः शोकः प्रीतिरद्य परा मम . सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् .. 10..\\ तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् . वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः .. 11..\\ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् . प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः .. 12..\\ अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः . गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् .. 13..\\ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् . वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने .. 14..\\ सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् . गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् .. 15..\\ तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः . निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव .. 16..\\ ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् . गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव .. 17..\\ तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः . जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ .. 18..\\ ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु . अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ .. 19..\\ यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः . ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम् .. 20..\\ एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना . अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे .. 21..\\ क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः . वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम् .. 22..\\ तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः . मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः .. 23..\\ राघवोऽपि सह भ्रात्रा सह चैव हनूमता . तदेव वनमागच्छत्सुग्रीवो यत्र वानरः .. 24..\\ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् . ह्रीमान्दीनमुवाचेदं वसुधाम् अवलोकयन् .. 25..\\ आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् . वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् .. 26..\\ तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः . वालिनं न निहन्मीति ततो नाहमितो व्रजे .. 27..\\ तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः . करुणं दीनया वाचा राघवः पुनरब्रवीत् .. 28..\\ सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम् . कारणं येन बाणोऽयं न मया स विसर्जितः .. 29..\\ अलङ्कारेण वेषेण प्रमाणेन गतेन च . त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् .. 30..\\ स्वरेण वर्चसा चैव प्रेक्षितेन च वानर . विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये .. 31..\\ ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम . नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् .. 32..\\ एतन्मुहूर्ते तु मया पश्य वालिनमाहवे . निरस्तमिषुणैकेन वेष्टमानं महीतले .. 33..\\ अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर . येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् .. 34..\\ गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् . कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः .. 35..\\ ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् . लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् .. 36..\\ स तथा शुशुभे श्रीमाँल्लतया कण्ठसक्तया . मालयेव बलाकानां ससन्ध्य इव तोयदः .. 37..\\ विभ्राजमानो वपुषा रामवाक्यसमाहितः . जगाम सह रामेण किष्किन्धां वालिपालिताम् .. 38..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}