\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 15 atha tasya निनादं तं सुग्रीवस्य महात्मनः . शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः .. 1..\\ श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् . मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् .. 2..\\ स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः . उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः .. 3..\\ वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभः . भात्युत्पतितपद्माभः समृणाल इव ह्रदः .. 4..\\ शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः . वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् .. 5..\\ तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा . उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः .. 6..\\ साधु क्रोधमिमं वीर नदी वेगमिवागतम् . शयनादुत्थितः काल्यं त्यज भुक्ताम् इव स्रजम् .. 7..\\ सहसा तव निष्क्रामो मम तावन्न रोचते . श्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे .. 8..\\ पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि . निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः .. 9..\\ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः . इहैत्य पुनराह्वानं शङ्कां जनयतीव मे .. 10..\\ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः . निनादस्य च संरम्भो नैतदल्पं हि कारणम् .. 11..\\ नासहायमहं मन्ये सुग्रीवं तमिहागतम् . अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति .. 12..\\ प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः . अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति .. 13..\\ पूर्वमेव मया वीर श्रुतं कथयतो वचः . अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः .. 14..\\ तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः . रामः परबलामर्दी युगान्ताग्निरिवोत्थितः .. 15..\\ निवासवृक्षः साधूनामापन्नानां परा गतिः . आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् .. 16..\\ ज्ञानविज्ञानसम्पन्नो निदेशो निरतः पितुः . धातूनामिव शैलेन्द्रो गुणानामाकरो महान् .. 17..\\ तत्क्षमं न विरोधस्ते सह तेन महात्मना . दुर्जयेनाप्रमेयेन रामेण रणकर्मसु .. 18..\\ शूर वक्ष्यामि ते किं चिन्न चेच्छाम्यभ्यसूयितुम् . श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् .. 19..\\ यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय . विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा .. 20..\\ अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् . सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः .. 21..\\ लालनीयो हि ते भ्राता यवीयानेष वानरः . तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते .. 22..\\ यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् . याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व me .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}