\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 16 तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् . वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् .. 1..\\ गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः . मर्षयिष्याम्यहं केन कारणेन वरानने .. 2..\\ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् . धर्षणामर्षणं भीरु मरणादतिरिच्यते .. 3..\\ सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे . सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः .. 4..\\ न च कार्यो विषादस्ते राघवं प्रति मत्कृते . धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति .. 5..\\ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि . सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया .. 6..\\ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् . दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते .. 7..\\ शापितासि मम प्राणैर्निवर्तस्व जयेन च . अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे .. 8..\\ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी . चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् .. 9..\\ ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी . अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता .. 10..\\ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् . नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् .. 11..\\ स निःश्वस्य महावेगो वाली परमरोषणः . सर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया .. 12..\\ स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम् . सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् .. 13..\\ स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् . गाढं परिदधे वासो वाली परमरोषणः .. 14..\\ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् . सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः .. 15..\\ श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः . सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् .. 16..\\ तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् . आपतन्तं महावेगमिदं वचनमब्रवीत् .. 17..\\ एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः . मया वेगविमुक्तस्ते प्राणानादाय यास्यति .. 18..\\ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् . तवैव च हरन्प्राणान्मुष्टिः पततु मूर्धनि .. 19..\\ ताडितस्तेन सङ्क्रुद्धः समभिक्रम्य वेगतः . अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः .. 20..\\ सुग्रीवेण तु निःसङ्गं सालमुत्पाट्य तेजसा . गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः .. 21..\\ स तु वाली प्रचरितः सालताडनविह्वलः . गुरुभारसमाक्रान्ता सागरे नौरिवाभवत् .. 22..\\ तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ . प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे .. 23..\\ वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः . वालिनं प्रति सामर्षो दर्शयामास लाघवम् .. 24..\\ ततो धनुषि सन्धाय शरमाशीविषोपमम् . राघवेण महाबाणो वालिवक्षसि पातितः .. 25..\\ वेगेनाभिहतो वाली निपपात महीतले .. 26..\\ अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः . विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}