\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 17 ततः शरेणाभिहतो रामेण रणकर्कशः . पपात सहसा वाली निकृत्त इव पादपः .. 1..\\ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः . अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः .. 2..\\ तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे . नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् .. 3..\\ भूमौ निपतितस्यापि तस्य देहं महात्मनः . न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः .. 4..\\ शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता . दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा .. 5..\\ स तया मालया वीरो हैमया हरियूथपः . सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् .. 6..\\ तस्य माला च देहश्च मर्मघाती च यः शरः . त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते .. 7..\\ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् . रामबाणासनक्षिप्तमावहत्परमां गतिम् .. 8..\\ तं तथा पतितं सङ्ख्ये गतार्चिषमिवानलम् . ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् .. 9..\\ आदित्यमिव कालेन युगान्ते भुवि पातितम् . महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् .. 10..\\ महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् . सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् . लक्ष्मणानुगतो रामो ददर्शोपससर्प च .. 11..\\ स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् . अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् .. 12..\\ पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः . यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः .. 13..\\ कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः . रामः करुणवेदी च प्रजानां च हिते रतः .. 14..\\ सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः . इति ते सर्वभूतानि कथयन्ति यशो भुवि .. 15..\\ तान्गुणान्सम्प्रधार्याहमग्र्यं चाभिजनं तव . तारया प्रतिषिद्धः सन्सुग्रीवेण समागतः .. 16..\\ न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि . इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव .. 17..\\ न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् . जाने पापसमाचारं तृणैः कूपमिवावृतम् .. 18..\\ सतां वेषधरं पापं प्रच्छन्नमिव पावकम् . नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम् .. 19..\\ विषये वा पुरे वा ते यदा नापकरोम्यहम् . न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम् .. 20..\\ फलमूलाशनं नित्यं वानरं वनगोचरम् . मामिहाप्रतियुध्यन्तमन्येन च समागतम् .. 21..\\ त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः . लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम् .. 22..\\ कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः . धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् .. 23..\\ राम राजकुले जातो धर्मवानिति विश्रुतः . अभव्यो भव्यरूपेण किमर्थं परिधावसि .. 24..\\ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ . पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु .. 25..\\ वयं वनचरा राम मृगा मूलफलाशनाः . एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः .. 26..\\ भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च . तत्र कस्ते वने लोभो मदीयेषु फलेषु वा .. 27..\\ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि . राजवृत्तिरसङ्कीर्णा न नृपाः कामवृत्तयः .. 28..\\ त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः . राजवृत्तैश्च सङ्कीर्णः शरासनपरायणः .. 29..\\ न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता . इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर .. 30..\\ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् . किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् .. 31..\\ राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः . नास्तिकः परिवेत्ता च सर्वे निरयगामिनः .. 32..\\ अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् . अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः .. 33..\\ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव . शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः .. 34..\\ चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः . अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः .. 35..\\ त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा . प्रमदा शीलसम्पन्ना धूर्तेन पतिता यथा .. 36..\\ शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः . कथं दशरथेन त्वं जातः पापो महात्मना .. 37..\\ छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना . त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना .. 38..\\ दृश्यमानस्तु युध्येथा मया युधि नृपात्मज . अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया .. 39..\\ त्वयादृश्येन तु रणे निहतोऽहं दुरासदः . प्रसुप्तः पन्नगेनेव नरः पानवशं गतः .. 40..\\ सुग्रीवप्रियकामेन यदहं निहतस्त्वया . कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे .. 41..\\ न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् . जानयेयं तवादेशाच्छ्वेतामश्वतरीम् इव .. 42..\\ युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि . अयुक्तं यदधर्मेण त्वयाहं निहतो रणे .. 43..\\ काममेवंविधं लोकः कालेन विनियुज्यते . क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् .. 44..\\ इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद्व्यथितो महात्मा . समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभूवामरराजसूनुः .. 45..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}