\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 18 इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् . परुषं वालिना रामो निहतेन विचेतसा .. 1..\\ तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् . उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् .. 2..\\ धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् . अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् .. 3..\\ धर्ममर्थं च कामं च समयं चापि लौकिकम् . अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे .. 4..\\ अपृष्ट्वा बुद्धिसम्पन्नान्वृद्धानाचार्यसंमतान् . सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि .. 5..\\ इक्ष्वाकूणामियं भूमिः सशैलवनकानना . मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि .. 6..\\ तां पालयति धर्मात्मा भरतः सत्यवागृजुः . धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः .. 7..\\ नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् . विक्रमश्च यथा दृष्टः स राजा देशकालवित् .. 8..\\ तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः . चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः .. 9..\\ तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले . पालयत्यखिलां भूमिं कश् चरेद्धर्मनिग्रहम् .. 10..\\ ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः . भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि .. 11..\\ त्वं तु सङ्क्लिष्टधर्मा च कर्मणा च विगर्हितः . कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि .. 12..\\ ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति . त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः .. 13..\\ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः . पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् .. 14..\\ सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम . हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् .. 15..\\ चपलश्चपलैः सार्धं वानरैरकृतात्मभिः . जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् .. 16..\\ अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते . न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि .. 17..\\ तदेतत्कारणं पश्य यदर्थं त्वं मया हतः . भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् .. 18..\\ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः . रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् .. 19..\\ तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर . भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः .. 20..\\ न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः . दण्डादन्यत्र पश्यामि निग्रहं हरियूथप .. 21..\\ औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः . प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः .. 22..\\ भरतस्तु महीपालो वयं त्वादेशवर्तिनः . त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् .. 23..\\ गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् . भरतः कामवृत्तानां निग्रहे पर्यवस्थितः .. 24..\\ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर . त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः .. 25..\\ सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा . दारराज्यनिमित्तं च निःश्रेयसि रतः स मे .. 26..\\ प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ . प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् .. 27..\\ तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः . शासनं तव यद्युक्तं तद्भवाननुमन्यताम् .. 28..\\ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः . वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता .. 29..\\ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः . निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा .. 30..\\ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् . श्रमणेन कृते पापे यथा पापं कृतं त्वया .. 31..\\ अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः . प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः .. 32..\\ तदलं परितापेन धर्मतः परिकल्पितः . वधो वानरशार्दूल न वयं स्ववशे स्थिताः .. 33..\\ वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः . प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् . प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान् .. 34..\\ प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् . विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते .. 35..\\ यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः . तस्मात्त्वं निहतो युद्धे मया बाणेन वानर . अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि .. 36..\\ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च . राजानो वानरश्रेष्ठ प्रदातारो न संशयः .. 37..\\ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् . देवा मानुषरूपेण चरन्त्येते महीतले .. 38..\\ त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः . प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् .. 39..\\ एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् . प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः .. 40..\\ यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः . प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् .. 41..\\ यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् . तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव .. 42..\\ त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः . कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया .. 43..\\ मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम् . धर्मसंहितया वाचा धर्मज्ञ परिपालय .. 44..\\ बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः . उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः .. 45..\\ न त्वात्मानमहं शोचे न तारां नापि बान्धवान् . यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् .. 46..\\ स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः . तटाक इव पीताम्बुरुपशोषं गमिष्यति .. 47..\\ सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् . त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः .. 48..\\ या ते नरपते वृत्तिर्भरते लक्ष्मणे च या . सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि .. 49..\\ मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् . सुग्रीवो नावमन्येत तथावस्थातुमर्हसि .. 50..\\ त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् . त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना .. 51..\\ स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् .. 52..\\ न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम . वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः .. 53..\\ दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते . कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः .. 54..\\ तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः . गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना .. 55..\\ स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः . निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः .. 56..\\ शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो . इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे महीश्वर .. 57..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}