\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 19 sa वानरमहाराजः शयानः शरविक्षतः . प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत .. 1..\\ अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् . रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः .. 2..\\ तं भार्याबाणमोक्षेण रामदत्तेन संयुगे . हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् .. 3..\\ सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् . निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात् .. 4..\\ ये त्वङ्गदपरीवारा वानरा हि महाबलाः . ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः .. 5..\\ सा ददर्श ततस्त्रस्तान्हरीनापततो द्रुतम् . यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् .. 6..\\ तानुवाच समासाद्य दुःखितान्दुःखिता सती . राम वित्रासितान्सर्वाननुबद्धानिवेषुभिः .. 7..\\ वानरा राजसिंहस्य यस्य यूयं पुरःसराः . तं विहाय सुवित्रस्ताः कस्माद्द्रवत दुर्गताः .. 8..\\ राज्यहेतोः स चेद्भ्राता भ्राता रौद्रेण पातितः . रामेण प्रसृतैर्दूरान्मार्गणैर्दूर पातिभिः .. 9..\\ कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः . प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम् .. 10..\\ जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् . अन्तको राम रूपेण हत्वा नयति वालिनम् .. 11..\\ क्षिप्तान्वृक्षान्समाविध्य विपुलाश्च शिलास्तथा . वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः .. 12..\\ अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् . अस्मिन्प्लवगशार्दूले हते शक्रसमप्रभे .. 13..\\ रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम् . पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः .. 14..\\ अथ वा रुचिरं स्थानमिह ते रुचिरानने . आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः .. 15..\\ अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणः . लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम् .. 16..\\ अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना . आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी .. 17..\\ पुत्रेण मम किं कार्यं किं राज्येन किमात्मना . कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति .. 18..\\ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः . योऽसौ रामप्रयुक्तेन शरेण विनिपातितः .. 19..\\ एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिता . शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती .. 20..\\ आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि . हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् .. 21..\\ क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् . महावातसमाविष्टं महामेघौघनिःस्वनम् .. 22..\\ शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् . नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् .. 23..\\ शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् . अर्चितं सर्वलोकस्य सपताकं सवेदिकम् .. 24..\\ नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा . अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् .. 25..\\ रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा . तानतीत्य समासाद्य भर्तारं निहतं रणे .. 26..\\ समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह . सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती .. 27..\\ रुरोद सा पतिं दृष्ट्वा सन्दितं मृत्युदामभिः . तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीम् इव .. 28..\\ विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}