\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 2 tau tu दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ . वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् .. 1..\\ उद्विग्नहृदयः सर्वा दिशः समवलोकयन् . न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः .. 2..\\ नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ . कपेः परमभीतस्य चित्तं व्यवससाद ह .. 3..\\ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् . सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह .. 4..\\ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः . शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ .. 5..\\ एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् . छद्मना चीरवसनौ प्रचरन्ताविहागतौ .. 6..\\ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ . जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् .. 7..\\ ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् . हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे .. 8..\\ एकमेकायनगताः प्लवमाना गिरेर्गिरिम् . प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च .. 9..\\ ततः शाखामृगाः सर्वे प्लवमाना महाबलाः . बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् .. 10..\\ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् . मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा .. 11..\\ ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः . सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः .. 12..\\ ततस्तं भयसन्त्रस्तं वालिकिल्बिषशङ्कितम् . उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः .. 13..\\ यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव . तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् .. 14..\\ यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः . स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् .. 15..\\ अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम . लघुचित्ततयात्मानं न स्थापयसि यो मतौ .. 16..\\ बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर . न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि .. 17..\\ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः . ततः शुभतरं वाक्यं हनूमन्तमुवाच ह .. 18..\\ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ . कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ .. 19..\\ वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ . राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः .. 20..\\ अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः . विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि .. 21..\\ कृत्येषु वाली मेधावी राजानो बहुदर्शनाः . भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः .. 22..\\ तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम . शङ्कितानां प्रकारैश्च रूपव्याभाषणेन च .. 23..\\ लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि . विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः .. 24..\\ ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव . प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ .. 25..\\ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम . व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः .. 26..\\ इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः . चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ .. 27..\\ तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य . महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः .. 28..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}