\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 20 रामचापविसृष्टेन शरेणान्तकरेण तम् . दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना .. 1..\\ सा समासाद्य भर्तारं पर्यष्वजत भामिनी . इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् .. 2..\\ वानरेन्द्रं महेन्द्राभं शोकसन्तप्तमानसा . तारा तरुमिवोन्मूलं पर्यदेवयदातुरा .. 3..\\ रणे दारुणविक्रान्त प्रवीर प्लवतां वर . किं दीनामपुरोभागामद्य त्वं नाभिभाषसे .. 4..\\ उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् . नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः .. 5..\\ अतीव खलु ते कान्ता वसुधा वसुधाधिप . गतासुरपि यां गात्रैर्मां विहाय निषेवसे .. 6..\\ व्यक्तमन्या त्वया वीर धर्मतः सम्प्रवर्तता . किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता .. 7..\\ यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु . विहृतानि त्वया काले तेषामुपरमः कृतः .. 8..\\ निरानन्दा निराशाहं निमग्ना शोकसागरे . त्वयि पञ्चत्वमापन्ने महायूथपयूथपे .. 9..\\ हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि . यन्न शोकाभिसन्तप्तं स्फुटतेऽद्य सहस्रधा .. 10..\\ सुग्रीवस्य त्वया भार्या हृता स च विवासितः . यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप .. 11..\\ निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता . यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी .. 12..\\ कालो निःसंशयो नूनं जीवितान्तकरस्तव . बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् .. 13..\\ वैधव्यं शोकसन्तापं कृपणं कृपणा सती . अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् .. 14..\\ लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः . वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते .. 15..\\ कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् . दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति .. 16..\\ समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च . मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि .. 17..\\ रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता . आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे .. 18..\\ सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे . भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव .. 19..\\ किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे . इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर .. 20..\\ तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः . परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः .. 21..\\ किमङ्गदं साङ्गद वीर बाहो विहाय यास्यद्य चिरप्रवासं . न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् .. 22..\\ किमप्रियं ते प्रियचारुवेष कृतं मया नाथ सुतेन वा ते . सहायिनीमद्य विहाय वीर यमक्षयं गच्छसि दुर्विनीतम् .. 23..\\ यद्यप्रियं किं चिदसम्प्रधार्य कृतं मया स्यात्तव दीर्घबाहो . क्षमस्व मे तद्धरिवंश नाथ व्रजामि मूर्ध्ना तव वीर पादौ .. 24..\\ तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः . व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली .. 25..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}