\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 21 tato निपतितां तारां च्युतां तारामिवाम्बरात् . शनैराश्वासयामास हनूमान्हरियूथपः .. 1..\\ गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् . अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् .. 2..\\ शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे . कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन्बुद्बुदोपमे .. 3..\\ अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया . आयत्या च विधेयानि समर्थान्यस्य चिन्तय .. 4..\\ जानास्यनियतामेवं भूतानामागतिं गतिम् . तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् .. 5..\\ यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च . वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः .. 6..\\ यदयं न्यायदृष्टार्थः सामदानक्षमापरः . गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि .. 7..\\ सर्वे च हरिशार्दूल पुत्रश्चायं तवाङ्गदः . हर्यृष्कपतिराज्यं च त्वत्सनाथमनिन्दिते .. 8..\\ ताविमौ शोकसन्तप्तौ शनैः प्रेरय भामिनि . त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् .. 9..\\ सन्ततिश्च यथादृष्टा कृत्यं यच्चापि साम्प्रतम् . राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः .. 10..\\ संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् . सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि .. 11..\\ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता . अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् .. 12..\\ अङ्गद प्रतिरूपाणां पुत्राणामेकतः शतम् . हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् .. 13..\\ न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा . पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः .. 14..\\ न ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति . पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम .. 15..\\ न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा . अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् .. 16..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}