\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 22 वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् . आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः .. 1..\\ तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् . आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् .. 2..\\ सुग्रीवदोषेण न मां गन्तुमर्हसि किल्बिषात् . कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् .. 3..\\ युगपद्विहितं तात न मन्ये सुखमावयोः . सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा .. 4..\\ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् . मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् .. 5..\\ जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् . प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः .. 6..\\ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः . यद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि .. 7..\\ सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् . बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् .. 8..\\ मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसं . मया हीनमहीनार्थं सर्वतः परिपालय .. 9..\\ त्वमप्यस्य हि दाता च परित्राता च सर्वतः . भयेष्वभयदश्चैव यथाहं प्लवगेश्वर .. 10..\\ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः . रक्षसां तु वधे तेषामग्रतस्ते भविष्यति .. 11..\\ अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे . करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः .. 12..\\ सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये . औत्पातिके च विविधे सर्वतः परिनिष्ठिता .. 13..\\ यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् . न हि तारामतं किं चिदन्यथा परिवर्तते .. 14..\\ राघवस्य च ते कार्यं कर्तव्यमविशङ्कया . स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः .. 15..\\ इमां च मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम् . उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि .. 16..\\ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् . हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् .. 17..\\ तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः . जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् .. 18..\\ तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम् . संसिद्धः प्रेत्य भावाय स्नेहादङ्गदमब्रवीत् .. 19..\\ देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये . सुखदुःखसहः काले सुग्रीववशगो भव .. 20..\\ यथा हि त्वं महाबाहो लालितः सततं मया . न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते .. 21..\\ मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम . भर्तुरर्थपरो दान्तः सुग्रीववशगो भव .. 22..\\ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश् च ते . उभयं हि महादोषं तस्मादन्तरदृग्भव .. 23..\\ इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम् . विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः .. 24..\\ हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे . वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ .. 25..\\ ततस्तु तारा व्यसनार्णव प्लुता मृतस्या भर्तुर्वदनं समीक्ष्य सा . जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता .. 26..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}