\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 23 ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् . पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् .. 1..\\ शेषे त्वं विषमे दुःखमकृत्वा वचनं मम . उपलोपचिते वीर सुदुःखे वसुधातले .. 2..\\ मत्तः प्रियतरा नूनं वानरेन्द्र मही तव . शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे .. 3..\\ सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय . ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते .. 4..\\ एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः . मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे .. 5..\\ इदं तच्छूरशयनं यत्र शेषे हतो युधि . शायिता निहता यत्र त्वयैव रिपवः पुरा .. 6..\\ विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय . मामनाथां विहायैकां गतस्त्वमसि मानद .. 7..\\ शूराय न प्रदातव्या कन्या खलु विपश्चिता . शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् .. 8..\\ अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः . अगाधे च निमग्नास्मि विपुले शोकसागरे .. 9..\\ अश्मसारमयं नूनमिदं मे हृदयं दृढम् . भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् .. 10..\\ सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः . आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः .. 11..\\ पतिहीना तु या नारी कामं भवतु पुत्रिणी . धनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः .. 12..\\ स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले . कृमिरागपरिस्तोमे त्वमेवं शयने यथा .. 13..\\ रेणुशोणितसंवीतं गात्रं तव समन्ततः . परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ .. 14..\\ कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे . यस्य रामविमुक्तेन हृतमेकेषुणा भयम् .. 15..\\ शरेण हृदि लग्नेन गात्रसंस्पर्शने तव . वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते .. 16..\\ उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा . गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा .. 17..\\ तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः . अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव .. 18..\\ पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः . ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् .. 19..\\ अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना . अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् .. 20..\\ रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् . उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना .. 21..\\ अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् . सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा .. 22..\\ बालसूर्योदयतनुं प्रयान्तं यमसादनम् . अभिवादय राजानं पितरं पुत्र मानदम् .. 23..\\ एवमुक्तः समुत्थाय जग्राह चरणौ पितुः . भुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन् .. 24..\\ अभिवादयमानं त्वामङ्गदं त्वं यथापुरा . दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे .. 25..\\ अहं पुत्रसहाया त्वामुपासे गतचेतनम् . सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् .. 26..\\ इष्ट्वा सङ्ग्रामयज्ञेन नानाप्रहरणाम्भसा . अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना .. 27..\\ या दत्ता देवराजेन तव तुष्टेन संयुगे . शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् .. 28..\\ राजश्रीर्न जहाति त्वां गतासुमपि मानद . सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा .. 29..\\ न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव . हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति माम् iha .. 30..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}