\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 24 गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम् . अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः .. 1..\\ न शोकपरितापेन श्रेयसा युज्यते मृतः . यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ .. 2..\\ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् . न कालादुत्तरं किं चित्कर्म शक्यमुपासितुम् .. 3..\\ नियतः कारणं लोके नियतिः कर्मसाधनम् . नियतिः सर्वभूतानां नियोगेष्विह कारणम् .. 4..\\ न कर्ता कस्य चित्कश्चिन्नियोगे चापि नेश्वरः . स्वभावे वर्तते लोकस्तस्य कालः परायणम् .. 5..\\ न कालः कालमत्येति न कालः परिहीयते . स्वभावं वा समासाद्य न कश् चिदतिवर्तते .. 6..\\ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः . न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः .. 7..\\ किं तु काल परीणामो द्रष्टव्यः साधु पश्यता . धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः .. 8..\\ इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् . धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर .. 9..\\ स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना . स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता .. 10..\\ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः . तदलं परितापेन प्राप्तकालमुपास्यताम् .. 11..\\ वचनान्ते तु रामस्य लक्ष्मणः परवीरहा . अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं .. 12..\\ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् . ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति .. 13..\\ समाज्ञापय काष्ठानि शुष्काणि च बहूनि च . चन्दनानि च दिव्यानि वालिसंस्कारकारणात् .. 14..\\ समाश्वासय चैनं त्वमङ्गदं दीनचेतसं . मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् .. 15..\\ अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च . घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् .. 16..\\ त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् . त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः .. 17..\\ सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः . समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् .. 18..\\ एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः . तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा .. 19..\\ लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः . प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः .. 20..\\ आदाय शिबिकां तारः स तु पर्यापयत्पुनः . वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः .. 21..\\ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा . आरोपयत विक्रोशन्नङ्गदेन सहैव तु .. 22..\\ आरोप्य शिबिकां चैव वालिनं गतजीवितम् . अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् .. 23..\\ आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः . और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः .. 24..\\ विश्राणयन्तो रत्नानि विविधानि बहूनि च . अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् .. 25..\\ राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः . तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् .. 26..\\ अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा . क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः .. 27..\\ ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः . अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः .. 28..\\ तासां रुदितशब्देन वानरीणां वनान्तरे . वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः .. 29..\\ पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते . चितां चक्रुः सुबहवो वानरा वनचारिणः .. 30..\\ अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः . तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः .. 31..\\ ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् . आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता .. 32..\\ जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् . प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद . अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा .. 33..\\ एष त्वां रामरूपेण कालः कर्षति वानर . येन स्म विधवाः सर्वाः कृता एकेषुणा रणे .. 34..\\ इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा . पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे .. 35..\\ तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः . इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् .. 36..\\ एते हि सचिवा राजंस्तारप्रभृतयस्तव . पुरवासिजनश्चायं परिवार्यासतेऽनघ .. 37..\\ विसर्जयैनान्प्रवलान्यथोचितमरिन्दम . ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः .. 38..\\ एवं विलपतीं तारां पतिशोकपरिप्लुताम् . उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः .. 39..\\ सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् . चितामारोपयामास शोकेनाभिहतेन्द्रियः .. 40..\\ ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह . पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः .. 41..\\ संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः . आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम् .. 42..\\ ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः . सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् .. 43..\\ सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः . समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् .. 44..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}