\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 26 अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् . आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् .. 1..\\ शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् . नानागुल्मलतागूढं बहुपादपसङ्कुलम् .. 2..\\ ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् . मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् .. 3..\\ तस्य शैलस्य शिखरे महतीमायतां गुहाम् . प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह .. 4..\\ अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः . बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ .. 5..\\ सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे . वसतस्तस्य रामस्य रतिरल्पापि नाभवत् . हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् .. 6..\\ उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः . आविवेश न तं निद्रा निशासु शयनं गतम् .. 7..\\ तत्समुत्थेन शोकेन बाष्पोपहतचेतसं . तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् . तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः .. 8..\\ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि . शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते .. 9..\\ भवान्क्रियापरो लोके भवान्देवपरायणः . आस्तिको धर्मशीलश्च व्यवसायी च राघव .. 10..\\ न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः . समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् .. 11..\\ समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु . ततः सपरिवारं तं निर्मूलं कुरु राक्षसं .. 12..\\ पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् . परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् .. 13..\\ अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये . दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् .. 14..\\ लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् . राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् .. 15..\\ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च . सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया .. 16..\\ एष शोकः परित्यक्तः सर्वकार्यावसादकः . विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् .. 17..\\ शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता . ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम् .. 18..\\ तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः . पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः .. 19..\\ एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण . इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः .. 20..\\ विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि . एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च .. 21..\\ तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम् . वर्षारात्रमनुप्राप्तमतिक्रामय राघव .. 22..\\ नियम्य कोपं प्रतिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह . वसाचलेऽस्मिन्मृगराजसेविते संवर्धयञ्शत्रुवधे समुद्यतः .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}