\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 28 समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् . सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् .. 1..\\ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् . अत्यर्थमसतां मार्गमेकान्तगतमानसं .. 2..\\ निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा . प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् .. 3..\\ स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् . विहरन्तमहोरात्रं कृतार्थं विगतज्वलम् .. 4..\\ क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः . मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् .. 5..\\ उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् . निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् .. 6..\\ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः . वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः .. 7..\\ हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् . प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् . हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् .. 8..\\ राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता . मित्राणां सङ्ग्रहः शेषस्तद्भवान्कर्तुमर्हति .. 9..\\ यो हि मित्रेषु कालज्ञः सततं साधु वर्तते . तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते .. 10..\\ यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप . समवेतानि सर्वाणि स राज्यं महदश्नुते .. 11..\\ तद्भवान्वृत्तसम्पन्नः स्थितः पथि निरत्यये . मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति .. 12..\\ यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते . स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते .. 13..\\ क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् . तदिदं वीर कार्यं ते कालातीतमरिन्दम .. 14..\\ न च कालमतीतं ते निवेदयति कालवित् . त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः .. 15..\\ कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः . अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः .. 16..\\ तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव . हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि .. 17..\\ न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते . चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः .. 18..\\ अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर . किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च .. 19..\\ शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर . कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे .. 20..\\ कामं खलु शरैर्शक्तः सुरासुरमहोरगान् . वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते .. 21..\\ प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् . तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे .. 22..\\ न देवा न च गन्धर्वा नासुरा न मरुद्गणाः . न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः .. 23..\\ तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा . रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् .. 24..\\ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे . कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया .. 25..\\ तदाज्ञापय कः किं ते कृते वसतु कुत्र चित् . हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ .. 26..\\ तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् . सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् .. 27..\\ स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् . दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे .. 28..\\ यथा सेना समग्रा मे यूथपालाश्च सर्वशः . समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु .. 29..\\ ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः . समानयन्तु ते सैन्यं त्वरिताः शासनान्मम . स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु .. 30..\\ त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः . तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा .. 31..\\ हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् . इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् .. 32..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}