\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 29 गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः . वर्षरात्रोषितो रामः कामशोकाभिपीडितः .. 1..\\ पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् . शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् .. 2..\\ कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् . बुद्ध्वा कालमतीतं च मुमोह परमातुरः .. 3..\\ स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः . मनःस्थामपि वैदेहीं चिन्तयामास राघवः .. 4..\\ आसीनः पर्वतस्याग्रे हेमधातुविभूषिते . शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् .. 5..\\ दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् . सारसारवसङ्घुष्टं विललापार्तया गिरा .. 6..\\ सारसारवसंनादैः सारसारवनादिनी . याश्रमे रमते बाला साद्य मे रमते कथम् .. 7..\\ पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान् . कथं स रमते बाला पश्यन्ती मामपश्यती .. 8..\\ या पुरा कलहंसानां स्वरेण कलभाषिणी . बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् .. 9..\\ निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् . पुण्डरीकविशालाक्षी कथमेषा भविष्यति .. 10..\\ सरांसि सरितो वापीः काननानि वनानि च . तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे .. 11..\\ अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् . न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः .. 12..\\ एवमादि नरश्रेष्ठो विललाप नृपात्मजः . विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् .. 13..\\ ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु . ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् .. 14..\\ तं चिन्तया दुःसहया परीतं विसंज्ञमेकं विजने मनस्वी . भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् .. 15..\\ किमार्य कामस्य वशङ्गतेन किमात्मपौरुष्यपराभवेन . अयं सदा sa.nhR^iiyate समाधिः किमत्र योगेन निवर्तितेन .. 16..\\ क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् . सहायसामर्थ्यमदीनसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् .. 17..\\ न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण . न चाग्निचूडां ज्वलिताम् उपेत्य न दह्यते वीरवरार्ह कश् चित् .. 18..\\ सलक्ष्मणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः . हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च .. 19..\\ निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः . ननु प्रवृत्तस्य दुरासदस्य कुमारकार्यस्य फलं न चिन्त्यम् .. 20..\\ अथ पद्मपलाशाक्षीं मैथिलीम् अनुचिन्तयन् . उवाच लक्ष्मणं रामो मुखेन परिशुष्यता .. 21..\\ तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् . निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः .. 22..\\ स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः . विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज .. 23..\\ नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश . विमदा इव मातङ्गाः शान्तवेगाः पयोधराः .. 24..\\ जलगर्भा महावेगाः कुटजार्जुनगन्धिनः . चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः .. 25..\\ घनानां वारणानां च मयूराणां च लक्ष्मण . नादः प्रस्रवणानां च प्रशान्तः सहसानघ .. 26..\\ अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः . अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः .. 27..\\ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः . नवसङ्गमसव्रीडा जघनानीव योषितः .. 28..\\ प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः . चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः .. 29..\\ अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज . उद्योगसमयः सौम्य पार्थिवानामुपस्थितः .. 30..\\ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज . न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् .. 31..\\ चत्वारो वार्षिका मासा गता वर्षशतोपमाः . मम शोकाभितप्तस्य सौम्य सीतामपश्यतः .. 32..\\ प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते . कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण .. 33..\\ अनाथो हृतराज्योऽयं रावणेन च धर्षितः . दीनो दूरगृहः कामी मां चैव शरणं गतः .. 34..\\ इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः . अहं वानरराजस्य परिभूतः परन्तप .. 35..\\ स कालं परिसङ्ख्याय सीतायाः परिमार्गणे . कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते .. 36..\\ त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् . मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम .. 37..\\ अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् . आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः .. 38..\\ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् . सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः .. 39..\\ कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये . तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते .. 40..\\ नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे . द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम् .. 41..\\ घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे . निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति .. 42..\\ काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे . त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज .. 43..\\ यदर्थमयमारम्भः कृतः परपुरञ्जय . समयं नाभिजानाति कृतार्थः प्लवगेश्वरः .. 44..\\ वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः . व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते .. 45..\\ सामात्यपरिषत्क्रीडन्पानमेवोपसेवते . शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् .. 46..\\ उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल . मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः .. 47..\\ न च सङ्कुचितः पन्था येन वाली हतो गतः . समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः .. 48..\\ एक एव रणे वाली शरेण निहतो मया . त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् .. 49..\\ तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ . तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः .. 50..\\ कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् . मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैः शरैः .. 51..\\ स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् . चकार तीव्रां मतिमुग्रतेजा हरीश्वरमानववंशनाथः .. 52..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}