\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 30 sa कामिनं दीनमदीनसत्त्वः शोकाभिपन्नं समुदीर्णकोपम् . नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच .. 1..\\ न वानरः स्थास्यति साधुवृत्ते न मंस्यते कार्यफलानुषङ्गान् . न भक्ष्यते वानरराज्यलक्ष्मीं तथा हि नाभिक्रमतेऽस्य बुद्धिः .. 2..\\ मतिक्षयाद्ग्राम्यसुखेषु सक्तस् तव प्रसादाप्रतिकारबुद्धिः . हतोऽग्रजं पश्यतु वालिनं स न राज्यमेवं विगुणस्य देयम् .. 3..\\ न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य . हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु .. 4..\\ तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् . उवच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् .. 5..\\ न हि वै त्वद्विधो लोके पापमेवं समाचरेत् . पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः .. 6..\\ नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण . तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् .. 7..\\ सामोपहितया वाचा रूक्षाणि परिवर्जयन् . वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये .. 8..\\ सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः . प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा .. 9..\\ ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः . लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः .. 10..\\ शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः . प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव .. 11..\\ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् . बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा .. 12..\\ कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः . प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा .. 13..\\ सालतालाश्वकर्णांश्च तरसा पातयन्बहून् . पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः .. 14..\\ शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः . दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् .. 15..\\ तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् . दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे .. 16..\\ रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः . ददर्श वानरान्भीमान्किष्किन्धाया बहिश्चरान् .. 17..\\ शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् . जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे .. 18..\\ तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणः . बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः .. 19..\\ तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः . कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः .. 20..\\ ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः . क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् .. 21..\\ तारया सहितः कामी सक्तः कपिवृषो रहः . न तेषां कपिवीराणां शुश्राव वचनं तदा .. 22..\\ ततः सचिवसन्दिष्टा हरयो रोमहर्षणाः . गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा .. 23..\\ नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः . सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः .. 24..\\ दशनागबलाः के चित्के चिद्दशगुणोत्तराः . के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः .. 25..\\ कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः . अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् .. 26..\\ ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् . निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा .. 27..\\ सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् . बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः .. 28..\\ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः . बभूव नरशार्दूलसधूम इव पावकः .. 29..\\ बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् . स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः .. 30..\\ तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् . समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् .. 31..\\ सोऽङ्गदं रोषताम्राक्षः सन्दिदेश महायशाः . सुग्रीवः कथ्यतां वत्स ममागमनमित्युत .. 32..\\ एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः . भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः .. 33..\\ लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् . पितुः समीपमागम्य सौमित्रिरयमागतः .. 34..\\ ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् . सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः .. 35..\\ तेन शब्देन महता प्रत्यबुध्यत वानरः . मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः .. 36..\\ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ . मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ .. 37..\\ प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः . वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः .. 38..\\ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः . आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् .. 39..\\ सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ . वयस्य भावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ .. 40..\\ तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः . यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः .. 41..\\ स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः . व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात् .. 42..\\ तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः . राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः .. 43..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}