\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 31 अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह . लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् .. 1..\\ सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् . मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः .. 2..\\ न मे दुर्व्याहृतं किं चिन्नापि मे दुरनुष्ठितम् . लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये .. 3..\\ असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः . मम दोषानसम्भूताञ्श्रावितो राघवानुजः .. 4..\\ अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि . भवद्भिर्निश्चयस्तस्य विज्ञेयो निपुणं शनैः .. 5..\\ न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् . मित्रं त्वस्थान कुपितं जनयत्येव सम्भ्रमम् .. 6..\\ सर्वथा सुकरं मित्रं दुष्करं परिपालनम् . अनित्यत्वात्तु चित्तानां प्रीतिरल्पेऽपि भिद्यते .. 7..\\ अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना . यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया .. 8..\\ सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुङ्गवः . उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् .. 9..\\ सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर . न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् .. 10..\\ राघवेण तु शूरेण भयमुत्सृज्य दूरतः . त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः .. 11..\\ सर्वथा प्रणयात्क्रुद्धो राघवो नात्र संशयः . भ्रातरं स प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम् .. 12..\\ त्वं प्रमत्तो न जानीषे कालं कलविदां वर . फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा .. 13..\\ निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका . प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च .. 14..\\ प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव . त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः .. 15..\\ आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् . वचनं मर्षणीयं ते राघवस्य महात्मनः .. 16..\\ कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् . अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् .. 17..\\ नियुक्तैर्मन्त्रिभिर्वाच्यो अवश्यं पार्थिवो हितम् . अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः .. 18..\\ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः . सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् .. 19..\\ न स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत् . पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः .. 20..\\ तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः . राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे .. 21..\\ न रामरामानुजशासनं त्वया कपीन्द्रयुक्तं मनसाप्यपोहितुम् . मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}