\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 33 तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् . सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः .. 1..\\ क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा . भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् .. 2..\\ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् . महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः .. 3..\\ उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः . सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव .. 4..\\ संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः . बभूवावस्थितस्तत्र कल्पवृक्षो महानिव .. 5..\\ रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् . अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा .. 6..\\ सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः . कृतज्ञः सत्यवादी च राजा लोके महीयते .. 7..\\ यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् . मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः .. 8..\\ शतमश्वानृते हन्ति सहस्रं तु गवानृते . आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते .. 9..\\ पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः . कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर .. 10..\\ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः . दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम .. 11..\\ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा . निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः .. 12..\\ अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर . पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् .. 13..\\ ननु नाम कृतार्थेन त्वया रामस्य वानर . सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता .. 14..\\ स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः . न त्वां रामो विजानीते सर्पं मण्डूकराविणम् .. 15..\\ महाभागेन रामेण पापः करुणवेदिना . हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना .. 16..\\ कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः . सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् .. 17..\\ न च सङ्कुचितः पन्था येन वाली हतो गतः . समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः .. 18..\\ न नूनमिक्ष्वाकुवरस्य कार्मुकाच् च्युताञ्शरान्पश्यसि वज्रसंनिभान् . ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}