\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 34 तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा . अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना .. 1..\\ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति . हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः .. 2..\\ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः . नैवानृतकथो वीर न जिह्मश्च कपीश्वरः .. 3..\\ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः . रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे .. 4..\\ रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् . प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप .. 5..\\ सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् . प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः .. 6..\\ घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण . अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः .. 7..\\ स हि प्राप्तं न जानीते कालं कालविदां वरः . विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः .. 8..\\ देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण . अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति .. 9..\\ न च रोषवशं तात गन्तुमर्हसि लक्ष्मण . निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा .. 10..\\ सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ . अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् .. 11..\\ प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता . महान्रोषसमुत्पन्नः संरम्भस्त्यज्यताम् अयम् .. 12..\\ रुमां मां कपिराज्यं च धनधान्यवसूनि च . रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम .. 13..\\ समानेष्व्यति सुग्रीवः सीतया सह राघवम् . शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे .. 14..\\ शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् . अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च .. 15..\\ अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः . न शक्यो रावणो हन्तुं येन सा मैथिली हृता .. 16..\\ ते न शक्या रणे हन्तुमसहायेन लक्ष्मण . रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः .. 17..\\ एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः . आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम् .. 18..\\ त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः . आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् .. 19..\\ तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् . राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः .. 20..\\ कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा . अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः .. 21..\\ ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च . अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम . कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् .. 22..\\ तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः . हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}