\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 35 इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् . मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः .. 1..\\ तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः . लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् .. 2..\\ ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् . चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः .. 3..\\ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः . अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् .. 4..\\ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् . रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया .. 5..\\ कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा . तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम .. 6..\\ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् . सहायमात्रेण मया राघवः स्वेन तेजसा .. 7..\\ सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः . शैलश्च वसुधा चैव बाणेनैकेन दारिताः .. 8..\\ धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण . सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै .. 9..\\ अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ . गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् .. 10..\\ यदि किं चिदतिक्रान्तं विश्वासात्प्रणयेन वा . प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति .. 11..\\ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः . अभवल्लक्ष्मणः प्रीतः प्रेंणा चेदमुवाच ह .. 12..\\ सर्वथा हि मम भ्राता सनाथो वानरेश्वर . त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः .. 13..\\ यस्ते प्रभावः सुग्रीव यच्च ते शौचमुत्तमम् . अर्हस्तं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् .. 14..\\ सहायेन च सुग्रीव त्वया रामः प्रतापवान् . वधिष्यति रणे शत्रूनचिरान्नात्र संशयः .. 15..\\ धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः . उपपन्नं च युक्तं च सुग्रीव तव भाषितम् .. 16..\\ दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति . वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम .. 17..\\ सदृशश्चासि रामस्य विक्रमेण बलेन च . सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव .. 18..\\ किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह . सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् .. 19..\\ यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् . मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि .. 20..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}