\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 36 evamuktastu सुग्रीवो लक्ष्मणेन महात्मना . हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत् .. 1..\\ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च . मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः .. 2..\\ तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः . पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि .. 3..\\ आदित्यभवने चैव गिरौ सन्ध्याभ्रसंनिभे . पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः .. 4..\\ अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः . अञ्जने परते चैव ये वसन्ति प्लवङ्गमाः .. 5..\\ मनःशिला गुहावासा वानराः कनकप्रभाः . मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः .. 6..\\ तरुणादित्यवर्णाश्च पर्वते ये महारुणे . पिबन्तो मधुमैरेयं भीमवेगाः प्लवङ्गमाः .. 7..\\ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च . तापसानां च रम्येषु वनान्तेषु समन्ततः .. 8..\\ तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् . सामदानादिभिः कल्पैराशु प्रेषय वानरान् .. 9..\\ प्रेषिताः प्रथमं ये च मया दूता महाजवाः . त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान् .. 10..\\ ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः . इहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात् .. 11..\\ अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया . हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः .. 12..\\ शतान्यथ सहस्राणि कोट्यश्च मम शासनात् . प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः .. 13..\\ मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् . घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः .. 14..\\ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः . आनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम .. 15..\\ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः . दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् .. 16..\\ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः . प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै .. 17..\\ ते समुद्रेषु गिरिषु वनेषु च सरित्सु च . वानरा वानरान्सर्वान्रामहेतोरचोदयन् .. 18..\\ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः . सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः .. 19..\\ ततस्तेऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः . तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः .. 20..\\ अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताः . तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः .. 21..\\ कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् . ततः कोटिसहस्राणि वानराणामुपागमन् .. 22..\\ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः . तेषां कोटिसहस्राणां सहस्रं समवर्तत .. 23..\\ अङ्गारक समानानां भीमानां भीमकर्मणाम् . विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् .. 24..\\ क्षीरोदवेलानिलयास्तमालवनवासिनः . नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते .. 25..\\ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः . आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् .. 26..\\ ये तु त्वरयितुं याता वानराः सर्ववानरान् . ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् .. 27..\\ तस्मिन्गिरिवरे रम्ये यज्ञो महेश्वरः पुरा . सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः .. 28..\\ अन्नविष्यन्दजातानि मूलानि च फलानि च . अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः .. 29..\\ तदन्न सम्भवं दिव्यं फलं मूलं मनोहरम् . यः कश्चित्सकृदश्नाति मासं भवति तर्पितः .. 30..\\ तानि मूलानि दिव्यानि फलानि च फलाशनाः . औषधानि च दिव्यानि जगृहुर्हरियूथपाः .. 31..\\ तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च . आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् .. 32..\\ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् . सञ्चोदयित्वा त्वरितं यूथानां जग्मुरग्रतः .. 33..\\ ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः . किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः .. 34..\\ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः . तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् .. 35..\\ सर्वे परिगताः शैलाः समुद्राश्च वनानि च . पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते .. 36..\\ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः . प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् .. 37..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}