\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 37 प्रतिगृह्य च तत्सर्वमुपानयमुपाहृतम् . वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् .. 1..\\ विसर्जयित्वा स हरीञ्शूरांस्तान्कृतकर्मणः . मेने कृतार्थमात्मानं राघवं च महाबलम् .. 2..\\ स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् . अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् . किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते .. 3..\\ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् . सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह .. 4..\\ एवं भवतु गच्छामः स्थेयं त्वच्छासने मया . तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् .. 5..\\ विसर्जयामास तदा तारामन्याश्च योषितः . एतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् .. 6..\\ तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः . बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः .. 7..\\ तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः . उपस्थापयत क्षिप्रं शिबिकां मम वानराः .. 8..\\ श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः . समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् .. 9..\\ तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः . लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् .. 10..\\ इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् . बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः .. 11..\\ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि . शुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः .. 12..\\ शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः . निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् .. 13..\\ स वानरशतैस्तीष्क्णैर्बहुभिः शस्त्रपाणिभिः . परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः .. 14..\\ स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् . अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः .. 15..\\ आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् . कृताञ्जलौ स्थिते तस्मिन्वानराश्चभवंस्तथा .. 16..\\ तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् . वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् .. 17..\\ पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् . प्रेंणा च बहुमानाच्च राघवः परिषस्वजे .. 18..\\ परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् . तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः .. 19..\\ धर्ममर्थं च कामं च काले यस्तु निषेवते . विभज्य सततं वीर स राजा हरिसत्तम .. 20..\\ हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते . स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते .. 21..\\ अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः . त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते .. 22..\\ उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन . सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः .. 23..\\ एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् .. 24..\\ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् . त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया .. 25..\\ तव देवप्रसदाच्च भ्रातुश्च जयतां वर . कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः .. 26..\\ एते वानरमुख्याश्च शतशः शत्रुसूदन . प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् .. 27..\\ ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव . कान्तार वनदुर्गाणामभिज्ञा घोरदर्शनाः .. 28..\\ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः . स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव .. 29..\\ शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः . अयुतैश्चावृता वीरा शङ्कुभिश्च परन्तप .. 30..\\ अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः . समुद्रैश्च परार्धैश्च हरयो हरियूथपाः .. 31..\\ आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः . मेरुमन्दरसङ्काशा विन्ध्यमेरुकृतालयाः .. 32..\\ ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् . निहत्य रावणं सङ्ख्ये ह्यानयिष्यन्ति मैथिलीम् .. 33..\\ ततस्तमुद्योगमवेक्ष्य बुद्धिमान् हरिप्रवीरस्य निदेशवर्तिनः . बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}