\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 38 iti ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः . बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् .. 1..\\ यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि . आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः .. 2..\\ चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् . त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप .. 3..\\ एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् . जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् .. 4..\\ त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् . त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि .. 5..\\ जहारात्मविनाशाय वैदेहीं राक्षसाधमः . वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् .. 6..\\ नचिरात्तं हनिष्यामि रावणं निशितैः शरैः . पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा .. 7..\\ एतस्मिन्नन्तरे चैव रजः समभिवर्तत . उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् .. 8..\\ दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छिताः . चचाल च मही सर्वा सशैलवनकानना .. 9..\\ ततो नगेन्द्रसङ्काशैस्तीक्ष्ण दंष्ट्रैर्महाबलैः . कृत्स्ना सञ्चादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः .. 10..\\ निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः . कोटीशतपरीवारैः कामरूपिभिरावृता .. 11..\\ नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः . हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः .. 12..\\ तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः . पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः .. 13..\\ कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा . वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत .. 14..\\ ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता . अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत .. 15..\\ पद्मकेसरसङ्काशस्तरुणार्कनिभाननः . बुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः .. 16..\\ अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः . पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत .. 17..\\ गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः . वृतः कोटिसहस्रेण वानराणामदृश्यत .. 18..\\ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः . वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत .. 19..\\ महाचलनिभैर्घोरैः पनसो नाम यूथपः . आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः .. 20..\\ नीलाञ्जनचयाकारो नीलो नामाथ यूथपः . अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः .. 21..\\ दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा . वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः .. 22..\\ मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महावलौ . कोटिकोटिसहस्रेण वानराणामदृश्यताम् .. 23..\\ ततः कोटिसहस्राणां सहस्रेण शतेन च . पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः .. 24..\\ ततः पद्मसहस्रेण वृतः शङ्कुशतेन च . युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः .. 25..\\ ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः . पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत .. 26..\\ इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत . एकादशानां कोटीनामीश्वरस्तैश्च संवृतः .. 27..\\ ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः . अयुतेन वृतश्चैव सहस्रेण शतेन च .. 28..\\ ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः . प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली .. 29..\\ कैलासशिखराकारैर्वानरैर्भीमविक्रमैः . वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत .. 30..\\ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः . कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च .. 31..\\ शरभः कुमुदो वह्निर्वानरो रम्भ एव च . एते चान्ये च बहवो वानराः कामरूपिणः .. 32..\\ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च . आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः . अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव .. 33..\\ कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः . शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् .. 34..\\ अपरे वानरश्रेष्ठाः सङ्गम्य च यथोचितम् . सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा .. 35..\\ सुग्रीवस्त्वरितो रामे सर्वांस्तान्वानरर्षभान् . निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् .. 36..\\ यथा सुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः . निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे .. 37..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}