\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 39 atha राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः . उवाच नरशार्दूलं रामं परबलार्दनम् .. 1..\\ आगता विनिविष्टाश्च बलिनः कामरूपिणः . वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः .. 2..\\ त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः . आगता वानरा घोरा दैत्यदानवसंनिभाः .. 3..\\ ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः . पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः .. 4..\\ पृथिव्यम्बुचरा राम नानानगनिवासिनः . कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः .. 5..\\ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः . अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम .. 6..\\ यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् . तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि .. 7..\\ काममेषामिदं कार्यं विदितं मम तत्त्वतः . तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि .. 8..\\ तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः . बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् .. 9..\\ ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा . स च देशो महाप्राज्ञ यस्मिन्वसति रावणः .. 10..\\ अधिगम्य च वैदेहीं निलयं रावणस्य च . प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया .. 11..\\ नाहमस्मिन्प्रभुः कार्ये वानरेश न लक्ष्मणः . त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर .. 12..\\ त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् . त्वं हि जानासि यत्कार्यं मम वीर न संशयः .. 13..\\ सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् . भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः .. 14..\\ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् . अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः . शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् .. 15..\\ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम . देशकालनयैर्युक्तः कार्याकार्यविनिश्चये .. 16..\\ वृतः शतसहस्रेण वानराणां तरस्विनाम् . अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् .. 17..\\ तत्र सीतां च वैदेहीं निलयं रावणस्य च . मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च .. 18..\\ नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा . कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् .. 19..\\ सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् . महीं कालमहीं चैव शैलकाननशोभिताम् .. 20..\\ ब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान् . मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च .. 21..\\ पत्तनं कोशकाराणां भूमिं च रजताकराम् . सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः .. 22..\\ रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् . समुद्रमवगाढांश्च पर्वतान्पत्तनानि च .. 23..\\ मन्दरस्य च ये कोटिं संश्रिताः के चिदायताम् . कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः .. 24..\\ घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः . अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः .. 25..\\ किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः . आममीनाशनास्तत्र किराता द्वीपवासिनः .. 26..\\ अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः . एतेषामालयाः सर्वे विचेयाः काननौकसः .. 27..\\ गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च . रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् .. 28..\\ सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् . यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः .. 29..\\ दिवं स्पृशति शृङ्गेण देवदानवसेवितः . एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च .. 30..\\ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः . ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ .. 31..\\ तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः . ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः .. 32..\\ तं कालमेघप्रतिमं महोरगनिषेवितम् . अभिगम्य महानादं तीर्थेनैव महोदधिम् .. 33..\\ ततो रक्तजलं भीमं लोहितं नाम सागरम् . गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् .. 34..\\ गृहं च वैनतेयस्य नानारत्नविभूषितम् . तत्र कैलाससङ्काशं विहितं विश्वकर्मणा .. 35..\\ तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः . शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः .. 36..\\ ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति . अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः .. 37..\\ ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् . गता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः .. 38..\\ तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः . दिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः .. 39..\\ सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः . नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् .. 40..\\ विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः . हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः .. 41..\\ क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः . जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् .. 42..\\ तत्र तत्कोपजं तेजः कृतं हयमुखं महत् . अस्याहुस्तन्महावेगमोदनं सचराचरम् .. 43..\\ तत्र विक्रोशतां नादो भूतानां सागरौकसाम् . श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम् .. 44..\\ स्वादूदस्योत्तरे देशे योजनानि त्रयोदश . जातरूपशिलो नाम महान्कनकपर्वतः .. 45..\\ आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् . सहस्रशिरसं देवमनन्तं नीलवाससं .. 46..\\ त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः . स्थापितः पर्वतस्याग्रे विराजति सवेदिकः .. 47..\\ पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः . ततः परं हेममयः श्रीमानुदयपर्वतः .. 48..\\ तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता . जातरूपमयी दिव्या विराजति सवेदिका .. 49..\\ सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः . जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः .. 50..\\ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् . शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् .. 51..\\ तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे . द्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः .. 52..\\ उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः . दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् .. 53..\\ तत्र वैखानसा नाम वालखिल्या महर्षयः . प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः .. 54..\\ अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते . यस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृताम् अपि .. 55..\\ शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च . रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः .. 56..\\ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः . आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते .. 57..\\ ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता . रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता .. 58..\\ शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च . य च नोक्ता मया देशा विचेया तेषु जानकी .. 59..\\ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः . अभास्करममर्यादं न जानीमस्ततः परम् .. 60..\\ अधिगम्य तु वैदेहीं निलयं रावणस्य च . मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् .. 61..\\ ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम . सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् .. 62..\\ महेन्द्रकान्तां वनषण्ड मण्डितां दिशं चरित्वा निपुणेन वानराः . अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखितो भविष्यथ .. 63..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}