\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 4 ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः . श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः .. 1..\\ भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः . यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् .. 2..\\ ततः परमसंहृष्टो हनूमान्प्लवगर्षभः . प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः .. 3..\\ किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् . आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् .. 4..\\ तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः . आचचक्षे महात्मानं रामं दशरथात्मजम् .. 5..\\ राजा दशरथो नाम द्युतिमान्धर्मवत्सलः . तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः .. 6..\\ शरण्यः सर्वभूतानां पितुर्निर्देशपारगः . वीरो दशरथस्यायं पुत्राणां गुणवत्तरः .. 7..\\ राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः . भार्यया च महातेजाः सीतयानुगतो वशी . दिनक्षये महातेजाः प्रभयेव दिवाकरः .. 8..\\ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः . कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः .. 9..\\ सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः . ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च .. 10..\\ रक्षसापहृता भार्या रहिते कामरूपिणा . तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता .. 11..\\ दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः . आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः .. 12..\\ स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् . एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् .. 13..\\ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः . अहं चैव हि रामश्च सुग्रीवं शरणं गतौ .. 14..\\ एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः . लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति .. 15..\\ शोकाभिभूते रामे तु शोकार्ते शरणं गते . कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः .. 16..\\ एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् . हनूमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः .. 17..\\ ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः . द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः .. 18..\\ स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना . हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् .. 19..\\ करिष्यति स साहाय्यं युवयोर्भास्करात्मजः . सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे .. 20..\\ इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा . बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम् .. 21..\\ एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः . प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् .. 22..\\ कपिः कथयते हृष्टो यथायं मारुतात्मजः . कृत्यवान्सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव .. 23..\\ प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते . नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः .. 24..\\ ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः . जगामादाय तौ वीरौ हरिराजाय राघवौ .. 25..\\ स तु विपुल यशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः . गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम् .. 26..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}