\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 40 ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् . दक्षिणां प्रेषयामास वानरानभिलक्षितान् .. 1..\\ नीलमग्निसुतं चैव हनुमन्तं च वानरम् . पितामहसुतं चैव जाम्बवन्तं महाकपिम् .. 2..\\ सुहोत्रं च शरीरं च शरगुल्मं तथैव च . गजं गवाक्षं गवयं सुषेणमृषभं तथा .. 3..\\ मैन्दं च द्विविदं चैव विजयं गन्धमादनम् . उल्कामुखमसङ्गं च हुताशन सुतावुभौ .. 4..\\ अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः . वेगविक्रमसम्पन्नान्सन्दिदेश विशेषवित् .. 5..\\ तेषामग्रेषरं चैव महद्बलमसङ्गगम् . विधाय हरिवीराणामादिशद्दक्षिणां दिशम् .. 6..\\ ये के चन समुद्देशास्तस्यां दिशि सुदुर्गमाः . कपीशः कपिमुख्यानां स तेषां तानुदाहरत् .. 7..\\ सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् . नर्मदां च नदीं दुर्गां महोरगनिषेविताम् .. 8..\\ ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् . वरदां च महाभागां महोरगनिषेविताम् .. 9..\\ मेखलानुत्कलांश्चैव दशार्णनगराण्यपि . अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत .. 10..\\ विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि . तथा बङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः .. 11..\\ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् . नदीं गोदावरीं चैव सर्वमेवानुपश्यत .. 12..\\ तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान् . अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः .. 13..\\ विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः . सचन्दनवनोद्देशो मार्गितव्यो महागिरिः .. 14..\\ ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् . तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः .. 15..\\ तस्यासीनं नगस्याग्रे मलयस्य महौजसं . द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम् .. 16..\\ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना . ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् .. 17..\\ सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी . कान्तेव युवतिः कान्तं समुद्रमवगाहते .. 18..\\ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् . युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः .. 19..\\ ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् . अगस्त्येनान्तरे तत्र सागरे विनिवेशितः .. 20..\\ चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः . जातरूपमयः श्रीमानवगाढो महार्णवम् .. 21..\\ नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् . देवर्षियक्षप्रवरैरप्सरोभिश् च सेवितम् .. 22..\\ सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम् . तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु .. 23..\\ द्वीपस्तस्यापरे पारे शतयोजनमायतः . अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः . तत्र सर्वात्मना सीता मार्गितव्या विशेषतः .. 24..\\ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः . राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः .. 25..\\ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी . अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी .. 26..\\ तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने . गिरिः पुष्पितको नाम सिद्धचारणसेवितः .. 27..\\ चन्द्रसूर्यांशुसङ्काशः सागराम्बुसमावृतः . भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव .. 28..\\ तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः . श्वेतं राजतमेकं च सेवते यं निशाकरः .. 29..\\ न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः . प्रणम्य शिरसा शैलं तं विमार्गत वानराः .. 30..\\ तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः . अध्वना दुर्विगाहेन योजनानि चतुर्दश .. 31..\\ ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः . सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः .. 32..\\ तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च . मधूनि पीत्वा मुख्यानि परं गच्छत वानराः .. 33..\\ तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः . अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा .. 34..\\ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् . शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् .. 35..\\ तत्र भोगवती नाम सर्पाणामालयः पुरी . विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता . रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः .. 36..\\ सर्पराजो महाघोरो यस्यां वसति वासुकिः . निर्याय मार्गितव्या च सा च भोगवती पुरी .. 37..\\ तं च देशमतिक्रम्य महानृषभसंस्थितः . सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः .. 38..\\ गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् . दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् .. 39..\\ न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदा चन . रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् .. 40..\\ तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः . शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च .. 41..\\ अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः . ततः परं न वः सेव्यः पितृलोकः सुदारुणः . राजधानी यमस्यैषा कष्टेन तमसावृता .. 42..\\ एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः . शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः .. 43..\\ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते . गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ .. 44..\\ यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति . मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति .. 45..\\ ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः . कृतापराधो बहुशो मम बन्धुर्भविष्यति .. 46..\\ अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः . मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम् .. 47..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}