\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 41 ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् . बुद्धिविक्रमसम्पन्नान्वायुवेगसमाञ्जवे .. 1..\\ अथाहूय महातेजाः सुषेणं नाम यूथपम् . तारायाः पितरं राजा श्वशुरभीमविक्रमम् .. 2..\\ अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च . साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते .. 3..\\ वृतः शतसहस्रेण वानराणां तरस्विनाम् . अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो .. 4..\\ सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव च . स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च .. 5..\\ पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् . तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः .. 6..\\ प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः . तापसानामरण्यानि कान्तारा गिरयश् च ये .. 7..\\ गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् . ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ . तिमि नक्रायुत जलमक्षोभ्यमथ वानरः .. 8..\\ ततः केतकषण्डेषु तमालगहनेषु च . कपयो विहरिष्यन्ति नारिकेलवनेषु च .. 9..\\ तत्र सीतां च मार्गध्वं निलयं रावणस्य च . मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् .. 10..\\ अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् . राष्ट्राणि च विशालानि पत्तनानि ततस्ततः .. 11..\\ सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः . महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः .. 12..\\ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः . तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते .. 13..\\ तानि नीडानि सिंहानां गिरिशृङ्गगताश् च ये . दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः . विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः .. 14..\\ तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् . सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः .. 15..\\ कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम् . दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः .. 16..\\ कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् . वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् .. 17..\\ नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः . नादेयं च फलं तस्माद्देशात्किं चित्प्लवङ्गमैः .. 18..\\ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः . फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः .. 19..\\ तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी . न हि तेभ्यो भयं किं चित्कपित्वमनुवर्तताम् .. 20..\\ चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः . तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा .. 21..\\ तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् . आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः .. 22..\\ तस्य सानुषु चित्रेषु विशालासु गुहासु च . रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः .. 23..\\ योजनानि चतुःषष्टिर्वराहो नाम पर्वतः . सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये .. 24..\\ तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् . यस्मिन्वस्ति दुष्टात्मा नरको नाम गुहासु च .. 25..\\ तस्य सानुषु चित्रेषु विशालासु गुहासु च . रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः .. 26..\\ तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः . पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः .. 27..\\ तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः . अभिगर्जन्ति सततं तेन शब्देन दर्पिताः .. 28..\\ तस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनः . अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः .. 29..\\ तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् . षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ .. 30..\\ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः . जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः .. 31..\\ तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः . आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा .. 32..\\ तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः . मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः .. 33..\\ त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः . ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः .. 34..\\ आदित्या वसवो रुद्रा मरुतश्च दिवौकसः . आगम्य पश्चिमां सन्ध्यां मेरुमुत्तमपर्वतम् .. 35..\\ आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः . अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् .. 36..\\ योजनानां सहस्राणि दशतानि दिवाकरः . मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् .. 37..\\ शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् . प्रासादगुणसम्बाधं विहितं विश्वकर्मणा .. 38..\\ शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः . निकेतं पाशहस्तस्य वरुणस्य महात्मनः .. 39..\\ अन्तरा मेरुमस्तं च तालो दशशिरा महान् . जातरूपमयः श्रीमान्भ्राजते चित्रवेदिकः .. 40..\\ तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च . रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः .. 41..\\ यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः . मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः .. 42..\\ प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः . प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति .. 43..\\ एतावज्जीवलोकस्य भास्करो रजनीक्षये . कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् .. 44..\\ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः . अभास्करममर्यादं न जानीमस्ततः परम् .. 45..\\ अधिगम्य तु वैदेहीं निलयं रावणस्य च . अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत .. 46..\\ ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम . सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति .. 47..\\ श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः . गुरुरेष महाबाहुः श्वशुरो मे महाबलः .. 48..\\ भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु . प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् .. 49..\\ दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः . कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा .. 50..\\ अतोऽन्यदपि यत्किं चित्कार्यस्यास्य हितं भवेत् . सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम् .. 51..\\ ततः सुषेण प्रमुखाः प्लवङ्गमाः सुग्रीववाक्यं निपुणं निशम्य . आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् .. 52..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}