\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 42 ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् . वीरं शतबलिं नाम वानरं वानरर्षभः .. 1..\\ उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् . वाक्यमात्महितं चैव रामस्य च हितं तथा .. 2..\\ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् . वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः .. 3..\\ दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् . सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् .. 4..\\ अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये . ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः .. 5..\\ कृतं हि प्रियमस्माकं राघवेण महात्मना . तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् .. 6..\\ एतां बुद्धिं समास्थाय दृश्यते जानकी यथा . तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः .. 7..\\ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः . अस्मासु चागतप्रीती रामः परपुरञ्जयः .. 8..\\ इमानि वनदुर्गाणि नद्यः शैलान्तराणि च . भवन्तः परिमार्गंस्तु बुद्धिविक्रमसम्पदा .. 9..\\ तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथाइव च . प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः .. 10..\\ काम्बोजान्यवनांश्चैव शकानारट्टकानपि . बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् .. 11..\\ चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः . अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ .. 12..\\ लोध्रपद्मकषण्डेषु देवदारुवनेषु च . रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः .. 13..\\ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् . कालं नाम महासानुं पर्वतं तं गमिष्यथ .. 14..\\ महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च . विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् .. 15..\\ तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् . ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ .. 16..\\ तस्य काननषण्डेषु निर्दरेषु गुहासु च . रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः .. 17..\\ तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् . अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् .. 18..\\ तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् . कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ .. 19..\\ तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् . कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा .. 20..\\ विशाला नलिनी यत्र प्रभूतकमलोत्पला . हंसकारण्डवाकीर्णा अप्सरोगणसेविता .. 21..\\ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः . धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् .. 22..\\ तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च . रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः .. 23..\\ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् . अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् .. 24..\\ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः . देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः .. 25..\\ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च . निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः .. 26..\\ क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः . अवृक्षं कामशैलं च मानसं विहगालयम् .. 27..\\ न गतिस्तत्र भूतानां देवदानवरक्षसाम् . स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः .. 28..\\ क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः . मयस्य भवनं तत्र दानवस्य स्वयं कृतम् .. 29..\\ मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः . स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु .. 30..\\ तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् . सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः .. 31..\\ वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः . प्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः .. 32..\\ हेमपुष्करसञ्चन्नं तत्र वैखानसं सरः . तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः .. 33..\\ औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः . गजः पर्येति तं देशं सदा सह करेणुभिः .. 34..\\ तत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् . अनक्षत्रगणं व्योम निष्पयोदमनाअदिमत् .. 35..\\ गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते . विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः .. 36..\\ तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा . उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः .. 37..\\ ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च . उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः .. 38..\\ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः . नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः .. 39..\\ रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः . तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः .. 40..\\ महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः . नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः .. 41..\\ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः . उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः .. 42..\\ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः . जातरूपमयैश्चापि हुताशनसमप्रभैः .. 43..\\ नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः . दिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति च .. 44..\\ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः . मुक्तावैदूर्यचित्राणि भूषणानि तथैव च .. 45..\\ स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च . सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः .. 46..\\ महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः . शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च .. 47..\\ मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः . पानानि च महार्हाणि भक्ष्याणि विविधानि च .. 48..\\ स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः . गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा . रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः .. 49..\\ सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः . सर्वे कामार्थसहिता वसन्ति सह योषितः .. 50..\\ गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः . श्रूयते सततं तत्र सर्वभूतमनोहरः .. 51..\\ तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः . अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः .. 52..\\ समतिक्रम्य तं देशमुत्तरस्तोयसां निधिः . तत्र सोमगिरिर्नाम मध्ये हेममयो महान् .. 53..\\ इन्द्रलोकगता ये च ब्रह्मलोकगताश् च ये . देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् .. 54..\\ स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते . सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता .. 55..\\ भगवानपि विश्वात्मा शम्भुरेकादशात्मकः . ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः .. 56..\\ न कथं चन गन्तव्यं कुरूणामुत्तरेण वः . अन्येषामपि भूतानां नातिक्रामति वै गतिः .. 57..\\ सा हि सोमगिरिर्नाम देवानामपि दुर्गमः . तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ .. 58..\\ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः . अभास्करममर्यादं न जानीमस्ततः परम् .. 59..\\ सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् . यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः .. 60..\\ ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् . कृतं भविष्यत्यनिलानलोपमा विदेहजा दर्शनजेन कर्मणा .. 61..\\ ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः . चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः .. 62..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}