\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 43 विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् . स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने .. 1..\\ न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये . नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव .. 2..\\ सासुराः सहगन्धर्वाः सनागनरदेवताः . विदिताः सर्वलोकास्ते ससागरधराधराः .. 3..\\ गतिर्वेगश्च तेजश्च लाघवं च महाकपे . पितुस्ते सदृशं वीर मारुतस्य महौजसः .. 4..\\ तेजसा वापि ते भूतं समं भुवि न विद्यते . तद्यथा लभ्यते सीता तत्त्वमेवोपपादय .. 5..\\ त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः . देशकालानुवृत्तश्च नयश्च नयपण्डित .. 6..\\ ततः कार्यसमासङ्गमवगम्य हनूमति . विदित्वा हनुमन्तं च चिन्तयामास राघवः .. 7..\\ सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः . निश्चितार्थतरश्चापि हनूमान्कार्यसाधने .. 8..\\ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः . भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः .. 9..\\ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् . कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः .. 10..\\ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् . अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः .. 11..\\ अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा . मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति .. 12..\\ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः . सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे .. 13..\\ स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः . वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः .. 14..\\ स तत्प्रकर्षन्हरिणां बलं महद् बभूव वीरः पवनात्मजः कपि . गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः .. 15..\\ अतिबलबलमाश्रितस्तवाहं हरिवरविक्रमविक्रमैरनल्पैः . पवनसुत यथाभिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व .. 16..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}