\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 45 गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् . कथं भवान्विनाजीते सर्वं वै मण्डलं भुवः .. 1..\\ सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् . श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ .. 2..\\ यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् . परिकालयते वाली मलयं प्रति पर्वतम् .. 3..\\ तदा विवेश महिषो मलयस्य गुहां प्रति . विवेश वाली तत्रापि मलयं तज्जिघांसया .. 4..\\ ततोऽहं तत्र निक्षिप्तो गुहाद्वारिविनीतवत् . न च निष्क्रमते वाली तदा संवत्सरे गते .. 5..\\ ततः क्षतजवेगेन आपुपूरे तदा बिलम् . तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः .. 6..\\ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः . शिलापर्वतसङ्काशा बिलद्वारि मया कृता . अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति .. 7..\\ ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते . राज्यं च सुमहत्प्राप्तं तारा च रुमया सह . मित्रैश्च सहितस्तत्र वसामि विगतज्वरः .. 8..\\ आजगाम ततो वाली हत्वां तं दानवर्षभम् . ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः .. 9..\\ स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः . परिलाकयते क्रोधाद्धावन्तं सचिवैः सह .. 10..\\ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः . नदीश्च विविधाः पश्यन्वनानि नगराणि च .. 11..\\ आदर्शतलसङ्काशा ततो वै पृथिवी मया . अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा .. 12..\\ ततः पूर्वमहं गत्वा दक्षिणामहमाश्रितः . दिशं च पश्चिमां भूयो गतोऽस्मि भयशङ्कितः . उत्तरां तु दिशं यान्तं हनुमान्मामथाब्रवीत् .. 13..\\ इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः . मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले .. 14..\\ प्रविशेद्यदि वा वाली मूर्धास्य शतधा भवेत् . तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति .. 15..\\ ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज . न विवेश तदा वाली मतङ्गस्य भयात्तदा .. 16..\\ एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् . पृथिवीमण्डलं कृत्स्नं गुहामस्म्यागतस्ततः .. 17..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}