\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 47 सहताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः . सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे .. 1..\\ स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः . विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च .. 2..\\ पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् . वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान् .. 3..\\ अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् . न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् .. 4..\\ ते भक्षयन्तो मूलानि फलानि विविधानि च . अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह . स तु देशो दुरन्वेषो गुहागहनवान्महान् .. 5..\\ त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः . देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः .. 6..\\ यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः . निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् .. 7..\\ न सन्ति महिषा यत्र न मृगा न च हस्तिनः . शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः .. 8..\\ स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः . प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः .. 9..\\ कण्डुर्नाम महाभागः सत्यवादी तपोधनः . महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः .. 10..\\ तस्य तस्मिन्वने पुत्रो बालको दशवार्षिकः . प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः .. 11..\\ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् . अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् .. 12..\\ तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च . प्रभवानि नदीनाञ्च विचिन्वन्ति समाहिताः .. 13..\\ तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् . हर्तारं रावणं वापि सुग्रीवप्रियकारिणः .. 14..\\ ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् . ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् .. 15..\\ तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् . गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् .. 16..\\ सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बली . अभ्यधावत सङ्क्रुद्धो मुष्टिमुद्यम्य संहितम् .. 17..\\ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा .. 18..\\ रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह . स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् .. 19..\\ असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः . ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः . व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् .. 20..\\ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः . अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् .. 21..\\ ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः . एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः .. 22..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}