\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 49 saha ताराङ्गदाभ्यां तु सङ्गम्य हनुमान्कपिः . विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च .. 1..\\ सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथा . विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च .. 2..\\ तेषां तत्रैव वसतां स कालो व्यत्यवर्तत .. 3..\\ स हि देशो दुरन्वेषो गुहा गहनवान्महान् . तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् .. 4..\\ परस्परेण रहिता अन्योन्यस्याविदूरतः . गजो गवाक्षो गवयः शरभो गन्धमादनः .. 5..\\ मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपि . अङ्गदो युवराजश्च तारश्च वनगोचरः .. 6..\\ गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् . क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनः . अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् .. 7..\\ ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् . जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः .. 8..\\ ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् . विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः .. 9..\\ सञ्जातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः . अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः .. 10..\\ ततः पर्वतकूटाभो हनुमान्मारुतात्मजः . अब्रवीद्वानरान्सर्वान्कान्तार वनकोविदः .. 11..\\ गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् . वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् .. 12..\\ अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः . जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः .. 13..\\ नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः . तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः .. 14..\\ इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम् . अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् .. 15..\\ ततस्तस्मिन्बिले दुर्गे नानापादपसङ्कुले . अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम् .. 16..\\ ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः . परिपेतुर्बिले तस्मिन्कं चित्कालमतन्द्रिताः .. 17..\\ ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः . आलोकं ददृशुर्वीरा निराशा जीविते तदा .. 18..\\ ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् . ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् .. 19..\\ सालांस्तालांश्च पुंनागान्ककुभान्वञ्जुलान्धवान् . चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् .. 20..\\ तरुणादित्यसङ्काशान्वैदूर्यमयवेदिकान् . नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः .. 21..\\ महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः . जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः .. 22..\\ नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः . काञ्चनानि विमानानि राजतानि तथैव च .. 23..\\ तपनीयगवाक्षाणि मुक्ताजालावृतानि च . हैमराजतभौमानि वैदूर्यमणिमन्ति च .. 24..\\ ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः . पुष्पितान्फलिनो वृक्षान्प्रवालमणिसंनिभान् .. 25..\\ काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः . मणिकाञ्चनचित्राणि शयनान्यासनानि च .. 26..\\ महार्हाणि च यानानि ददृशुस्ते समन्ततः . हैमराजतकांस्यानां भाजनानां च सञ्चयान् .. 27..\\ अगरूणां च दिव्यानां चन्दनानां च सञ्चयान् . शुचीन्यभ्यवहार्याणि मूलानि च फलानि च .. 28..\\ महार्हाणि च पानानि मधूनि रसवन्ति च . दिव्यानामम्बराणां च महार्हाणां च सञ्चयान् . कम्बलानां च चित्राणामजिनानां च सञ्चयान् .. 29..\\ तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः . ददृशुर्वानराः शूराः स्त्रियं कां चिददूरतः .. 30..\\ तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम् . तापसीं नियताहारां ज्वलन्तीमिव तेजसा .. 31..\\ ततो हनूमान्गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् . पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि vadasva kasya .. 32..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}