\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 5 ऋश्यमूकात्तु हनुमान्गत्वा तं मलयं गिरम् . आचचक्षे तदा वीरौ कपिराजाय राघवौ .. 1..\\ अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः . लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः .. 2..\\ इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः . धर्मे निगदितश्चैव पितुर्निर्देशपालकः .. 3..\\ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः . रक्षसापहृता भार्या स त्वां शरणमागतः .. 4..\\ राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः . दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः .. 5..\\ तपसा सत्यवाक्येन वसुधा येन पालिता . स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः .. 6..\\ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ . प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ .. 7..\\ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः . भयं स राघवाद्घोरं प्रजहौ विगतज्वरः .. 8..\\ स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः . दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् .. 9..\\ भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलः . आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः .. 10..\\ तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो . यत्त्वमिच्छसि सौहार्दं वानरेण मया सह .. 11..\\ रोचते यदि वा सख्यं बाहुरेष प्रसारितः . गृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा .. 12..\\ एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् . सम्प्रहृष्टमना हस्तं पीडयामास पाणिना . हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् .. 13..\\ ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः . काष्ठयोः स्वेन रूपेण जनयामास पावकम् .. 14..\\ दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् . तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः .. 15..\\ ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् . सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ .. 16..\\ ततः सुप्रीत मनसौ तावुभौ हरिराघवौ . अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः .. 17..\\ ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् . सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा .. 18..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}