\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 50 इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् . अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् .. 1..\\ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् . क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः .. 2..\\ महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः . इमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान् . दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः .. 3..\\ कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः . शुचीन्यभ्यवहार्याणि मूलानि च फलानि च .. 4..\\ काञ्चनानि विमानानि राजतानि गृहाणि च . तपनीय गवाक्षाणि मणिजालावृतानि च .. 5..\\ पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः . इमे जाम्बूनदमयाः पादपाः कस्य तेजसा .. 6..\\ काञ्चनानि च पद्मानि जातानि विमले जले . कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः .. 7..\\ आत्मानमनुभावं च कस्य चैतत्तपोबलम् . अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि .. 8..\\ एवमुक्ता हनुमता तापसी धर्मचारिणी . प्रत्युवाच हनूमन्तं सर्वभूतहिते रता .. 9..\\ मयो नाम महातेजा मायावी दानवर्षभः . तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् .. 10..\\ पुरा दानवमुख्यानां विश्वकर्मा बभूव ह . येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् .. 11..\\ स तु वर्षसहस्राणि तपस्तप्त्वा महावने . पितामहाद्वरं लेभे सर्वमौशसनं धनम् .. 12..\\ विधाय सर्वं बलवान्सर्वकामेश्वरस्तदा . उवास सुखितः कालं कं चिदस्मिन्महावने .. 13..\\ तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् . विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः .. 14..\\ इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् . शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् .. 15..\\ दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा . इदं रक्षामि भवनं हेमाया वानरोत्तम .. 16..\\ मम प्रियसखी हेमा नृत्तगीतविशारदा . तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् .. 17..\\ किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ . कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् .. 18..\\ इमान्यभ्यवहार्याणि मूलानि च फलानि च . भुक्त्वा पीत्वा च पानीयं सर्वं me vaktumarhatha .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}