\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 51 atha तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् . इदं वचनमेकाग्रा तापसी धर्मचारिणी .. 1..\\ वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् . यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् .. 2..\\ तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः . आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे .. 3..\\ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः . रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् .. 4..\\ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया . तस्य भार्या जनस्थानाद्रावणेन हृता बलात् .. 5..\\ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः . राजा वानरमुख्यानां येन प्रस्थापिता वयम् .. 6..\\ अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् . सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् .. 7..\\ रावणं सहिताः सर्वे राक्षसं कामरूपिणम् . सीतया सह वैदेह्या मार्गध्वमिति चोदिताः .. 8..\\ विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् . बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः .. 9..\\ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः . नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे .. 10..\\ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम् . लतापादपसञ्चन्नं तिमिरेण समावृतम् .. 11..\\ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः . कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः . साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः .. 12..\\ तेषामपि हि सर्वेषामनुमानमुपागतम् . गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः .. 13..\\ ततो गाढं निपतिता गृह्य हस्तौ परस्परम् . इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् .. 14..\\ एतन्नः कायमेतेन कृत्येन वयमागताः . त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः .. 15..\\ आतिथ्यधर्मदत्तानि मूलानि च फलानि च . अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः .. 16..\\ यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया . ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः .. 17..\\ एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा . प्रत्युवाच ततः सर्वानिदं वानरयूथपम् .. 18..\\ सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् . चरन्त्या मम धर्मेण न कार्यमिह kena chit .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}