\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 52 एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् . उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् .. 1..\\ शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि . यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना . स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् .. 2..\\ सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि .. 3..\\ तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः . त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान् .. 4..\\ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि . तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः .. 5..\\ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् . जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् .. 6..\\ तपसस्तु प्रभावेन नियमोपार्जितेन च . सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् .. 7..\\ निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः . न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः .. 8..\\ ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः . सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः .. 9..\\ वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा . निमेषान्तरमात्रेण बिलादुत्तारितास्तया .. 10..\\ ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी . निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् .. 11..\\ एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः . एष प्रसवणः शैलः सागरोऽयं महोदधिः .. 12..\\ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः . इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयम्प्रभा .. 13..\\ ततस्ते ददृशुर्घोरं सागरं वरुणालयम् . अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् .. 14..\\ मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् . तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः .. 15..\\ विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे . उपविश्य महाभागाश्चिन्तामापेदिरे तदा .. 16..\\ ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् . द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः .. 17..\\ ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् . नष्टसन्देशकालार्था निपेतुर्धरणीतले .. 18..\\ स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः . युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् .. 19..\\ शासनात्कपिराजस्य वयं सर्वे विनिर्गताः . मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते .. 20..\\ तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् . प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् .. 21..\\ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः . न क्षमिष्यति नः सर्वानपराधकृतो गतान् .. 22..\\ अप्रवृत्तौ च सीतायाः पापमेव करिष्यति . तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः .. 23..\\ त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च . यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः . वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः .. 24..\\ न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः . नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा .. 25..\\ स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् . घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः .. 26..\\ किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे . इहैव प्रायमासिष्ये पुण्ये सागररोधसि .. 27..\\ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् . सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् .. 28..\\ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः . अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान् .. 29..\\ राघवप्रियकामार्थं घातयिष्यत्यसंशयम् . न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः .. 30..\\ प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे . अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः .. 31..\\ इदं हि माया विहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयम् . इहास्ति नो नैव भयं पुरन्दरान् न राघवाद्वानरराजतोऽपि वा .. 32..\\ श्रुत्वाङ्गदस्यापि वचोऽनुकूलम् ऊचुश्च सर्वे हरयः प्रतीताः . यथा न हन्येम तथाविधानम् असक्तमद्यैव विधीयतां नः .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}