\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 55 उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले . हरयो गृध्रराजश्च तं देशमुपचक्रमे .. 1..\\ साम्पातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः . भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः .. 2..\\ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः . उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् .. 3..\\ विधिः किल नरं लोके विधानेनानुवर्तते . यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः .. 4..\\ परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् . उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् .. 5..\\ तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः . अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् .. 6..\\ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः . इमं देशमनुप्राप्तो वानराणां विपत्तये .. 7..\\ रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् . हरीणामियमज्ञाता विपत्तिः सहसागता .. 8..\\ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा . गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः .. 9..\\ तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि . प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् .. 10..\\ राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः . कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् .. 11..\\ स सुखी गृध्रराजस्तु रावणेन हतो रणे . मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् .. 12..\\ जटायुषो विनाशेन राज्ञो दशरथस्य च . हरणेन च वैदेह्याः संशयं हरयो गताः .. 13..\\ रामलक्ष्मणयोर्वासामरण्ये सह सीतया . राघवस्य च बाणेन वालिनश्च तथा वधः .. 14..\\ रामकोपादशेषाणां राक्षसानां तथा वधः . कैकेय्या वरदानेन इदं हि विकृतं कृतम् .. 15..\\ तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् . अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः .. 16..\\ कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे . जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः .. 17..\\ कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः . नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् .. 18..\\ यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः . तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः .. 19..\\ भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः . तस्यैव च मम भ्रातुः सखा दशरथः कथम् . यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः .. 20..\\ सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् . इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः .. 21..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}