\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 56 शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः . श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः .. 1..\\ ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः . चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति .. 2..\\ सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति . कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः .. 3..\\ एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः . अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा .. 4..\\ बभूवुर्क्षरजो नाम वानरेन्द्रः प्रतापवान् . ममार्यः पार्थिवः पक्षिन्धार्मिकौ तस्य चात्मजौ .. 5..\\ सुग्रीवश्चैव वली च पुत्रावोघबलावुभौ . लोके विश्रुतकर्माभूद्राजा वाली पिता मम .. 6..\\ राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः . रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् .. 7..\\ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया . पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः . तस्य भार्या जनस्थानाद्रावणेन हृता बलात् .. 8..\\ रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट् . ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा .. 9..\\ रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् . परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे .. 10..\\ एवं गृध्रो हतस्तेन रावणेन बहीयसा . संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् .. 11..\\ ततो मम पितृव्येण सुग्रीवेण महात्मना . चकार राघवः सख्यं सोऽवधीत्पितरं मम .. 12..\\ माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह . निहत्य वालिनं रामस्ततस्तमभिषेचयत् .. 13..\\ स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः . राजा वानरमुख्यानां येन प्रस्थापिता वयम् .. 14..\\ एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः . वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभाम् इव .. 15..\\ ते वयं दण्दकारण्यं विचित्य सुसमाहिताः . अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् .. 16..\\ मयस्य माया विहितं तद्बिलं च विचिन्वताम् . व्यतीतस्तत्र नो मासो यो राज्ञा सामयः कृतः .. 17..\\ ते वयं कपिराजस्य सर्वे वचनकारिणः . कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे .. 18..\\ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे . गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् .. 19..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}