\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 57 इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः . सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः .. 1..\\ यवीयान्मम स भ्राता जटायुर्नाम वानराः . यमाख्यात हतं युद्धे रावणेन बलीयसा .. 2..\\ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये . न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे .. 3..\\ पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ . आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् .. 4..\\ आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् . मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति .. 5..\\ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् . पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम् .. 6..\\ निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः . अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये .. 7..\\ जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा . युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा .. 8..\\ जटायुषो यदि भ्राता श्रुतं ते गदितं मया . आख्याहि यदि जानासि निलयं तस्य रक्षसः .. 9..\\ अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् . अन्तिके यदि वा दूरे यदि जानासि शंस नः .. 10..\\ ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः . आत्मानुरूपं वचनं वानरान्सम्प्रहर्षयन् .. 11..\\ निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः . वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् .. 12..\\ जानामि वारुणाल्लोकान्विष्णोस्त्रैविक्रमानपि . देवासुरविमर्दांश्च अमृतस्य च मन्थनम् .. 13..\\ रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया . जरया च हृतं तेजः प्राणाश्च शिथिला मम .. 14..\\ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता . ह्रियमाणा मया दृष्टा रावणेन दुरात्मना .. 15..\\ क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी . भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती .. 16..\\ सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् . असिते राक्षसे भाति यथा वा तडिदम्बुदे .. 17..\\ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् . श्रूयतां मे कथयतो निलयं तस्य रक्षसः .. 18..\\ पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च . अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः .. 19..\\ इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने . तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा .. 20..\\ तस्यां वसति वैदेही दीना कौशेयवासिनी . रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता .. 21..\\ जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् . लङ्कायामथ गुप्तायां सागरेण समन्ततः .. 22..\\ सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् . आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् .. 23..\\ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः . ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ .. 24..\\ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः . द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः .. 25..\\ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह . श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् .. 26..\\ बलवीर्योपपन्नानां रूपयौवनशालिनाम् . षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा . वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः .. 27..\\ गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः . इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा .. 28..\\ अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा . तस्मादाहारवीर्येण निसर्गेण च वानराः . आयोजनशतात्साग्राद्वयं पश्याम नित्यशः .. 29..\\ अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः . विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् .. 30..\\ उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः . अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ .. 31..\\ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् . प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः .. 32..\\ ततो नीत्वा तु तं देशं तीरे नदनदीपतेः . निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः .. 33..\\ पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् . बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य te .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}