\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 58 ततस्तदमृतास्वादं गृध्रराजेन भाषितम् . निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः .. 1..\\ जाम्बवान्वै हरिश्रेष्ठः सह सर्वैः प्लवङ्गमैः . भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् .. 2..\\ क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् . तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम् .. 3..\\ को दाशरथिबाणानां वज्रवेगनिपातिनाम् . स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् .. 4..\\ स हरीन्प्रीतिसंयुक्तान्सीता श्रुतिसमाहितान् . पुनराश्वासयन्प्रीत इदं वचनमब्रवीत् .. 5..\\ श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् . येन चापि ममाख्यातं यत्र चायतलोचना .. 6..\\ अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते . चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः .. 7..\\ तं मामेवङ्गतं पुत्रः सुपार्श्वो नाम नामतः . आहारेण यथाकालं बिभर्ति पततां वरः .. 8..\\ तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः . मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् .. 9..\\ स कदा चित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः . गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः .. 10..\\ स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः . क्षुत्पिपासा परीतेन कुमारः पततां वरः .. 11..\\ स ममाहारसंरोधात्पीडितः प्रीतिवर्धनः . अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् .. 12..\\ अहं तात यथाकालमामिषार्थी खमाप्लुतः . महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः .. 13..\\ तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् . पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः .. 14..\\ तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् . स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयोपमः .. 15..\\ सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः . तेन साम्ना विनीतेन पन्थानमभियाचितः .. 16..\\ न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित् . नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः .. 17..\\ स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः . अथाहं खे चरैर्भूतैरभिगम्य सभाजितः .. 18..\\ दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः . कथं चित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् .. 19..\\ एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः . स च मे रावणो राजा रक्षसां प्रतिवेदितः .. 20..\\ हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् . भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् .. 21..\\ रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् . एष कालात्ययस्तावदिति वाक्यविदां वरः .. 22..\\ एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् . तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्का चित्पराक्रमे .. 23..\\ अपक्षो हि कथं पक्षी कर्म किं चिदुपक्रमेत् . यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना .. 24..\\ श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् . वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः . यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः .. 25..\\ ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः . सहिताः कपिराजेन देवैरपि दुरासदाः .. 26..\\ रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः . त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे .. 27..\\ कामं खलु दशग्रीवस्तेजोबलसमन्वितः . भवतां तु समर्थानां न किं चिदपि दुष्करम् .. 28..\\ तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः . न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः .. 29..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}