\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{3}## ##\begin{center}## \section{kiShkindhaakaaNDa} ##\end{center}## \medskip 59 ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः . उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः .. 1..\\ तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् . जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् .. 2..\\ कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम . तत्त्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम् .. 3..\\ अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने . सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः .. 4..\\ लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव . वीक्षमाणो दिशः सर्वा नाभिजानामि किं चन .. 5..\\ ततस्तु सागराञ्शैलान्नदीः सर्वाः सरांसि च . वनान्यटविदेशांश्च समीक्ष्य मतिरागमत् .. 6..\\ हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् . दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः .. 7..\\ आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् . ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् .. 8..\\ अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना . वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे .. 9..\\ अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः . तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः .. 10..\\ तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम् . जटायुषा मया चैव बहुशोऽभिगतो हि सः .. 11..\\ तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः . वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते .. 12..\\ उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः . द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् .. 13..\\ अथापश्यमदूरस्थमृषिं ज्वलिततेजसं . कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् .. 14..\\ तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः . परिवार्योपगच्छन्ति दातारं प्राणिनो यथा .. 15..\\ ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः . प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् .. 16..\\ ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः . मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत .. 17..\\ सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते . अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव .. 18..\\ द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे . गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ .. 19..\\ ज्येष्ठस्त्वं तु च सम्पातिर्जटायुरनुजस्तव . मानुषं रूपमास्थाय गृह्णीतां चरणौ मम .. 20..\\ किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् . दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः .. 21..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}